Book Title: Lokprakash Part_2
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 8
________________ कप्रकाशे क्षेत्रलोके उगे: १२ ॥१३३॥ २० दृष्टलोके दृष्टलोकैरुक्तानि सर्वसङ्ख्यया ॥३३॥ प्रोक्तं वर्गितलोके च, सर्वाग्रं खण्डुकोद्भवम् । सहस्राणि पञ्चदश, दे शते नवतिश्च षट् ॥ ३४॥ लोकस्य वर्गकरणे, ज्ञेयमेतत्प्रयोजनम् । प्रमाणं सर्वतोऽनेन, लोकस्य भवति ध्रुवम् ॥ ३५॥ दशहस्तपृथोर्यद्वत्तावदीर्घस्य वेश्मनः । दशानां वर्गकरणे, सर्व क्षेत्रफलं भवेत् ॥ ३६॥ षट् खंडानां मानं पञ्चाशत्खण्डुकोच्चयथोक्तपृथुलस्य च । लोकस्यास्य त्रयो भेदा, मध्याधऊध्वंभेदतः ॥ ३७॥ ऊर्ध्वमध्याध:स्थितत्वाव्यपदिश्यन्त इत्यमी। यद्वोत्कृष्टमध्यहीनपरिणामात्तथोदिताः॥ ३९॥ यदुक्तं भगवतीवृत्तौ स्थानाझवृत्तौ च-“आह चऽहोपरिणामो खेत्तणुभावेण जेण उस्सणं । असुभो अहोत्ति भणिओ, दवाणं तेणऽहोलोओ ॥३९॥ उहुं उवरिं जं ठिअसुभखित्तं खित्तओअदवगुणा । उप्पज्जति सुभावा जेण तओ उड्डलोउत्ति॥४०॥ मज्झणुभावं खित्तं तं तिरियन्ति वयणपज्जवओ। भन्नइ तिरिअविसालं अओ अ तं तिरियलोगोत्ति ॥४१॥" रत्नप्रभाया उपरि, क्षुल्लकप्रतरद्वये। मेवन्तः कन्दो+भागे, रुचकोऽष्टप्रदेशकः ॥४२॥ तत्रोपरिस्थे प्रतरे, खप्रदेशचतुष्टयम् । विद्यते गोस्तनाकारं, तथैवाधस्तनेऽपि तत् ॥४३॥ खप्रदेशाष्टकं तथोपर्यधोभावतः। स्थितम् । चतुरेश्चतुरस्रात्मन् 1,प्रोच्यते रुचकाख्यया ॥४४॥ स्थापना। तस्मान्नव शतान्यूवमेधो नव शतानि च।। एतावान्मध्यलोकः स्यादाकृत्या झल्लरीनिभः॥४५॥ योजनानां नव शतान्यतीत्य रुचकादितः। आलोकान्त ॥१३३॥ मधोलोकस्तप्राकृतिरुदाहृतः॥४६॥ गत्वा नव शतान्येव, रुचकाद्योजनान्यथ । ऊध्वीकृतमृदङ्गाभ, ऊर्ध्वलोकः प्रकीर्तितः॥४७॥ स्थापना।सातिरेकसप्तरज्जुमानोऽधोलोक इष्यते। ऊर्ध्वलोकः किंचिदूनसप्तरअमितः For Private Personal use only

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 480