Book Title: Lokprakash Part_2
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 17
________________ तस्मिन् समये, कस्यचिद्व्यवहारिणः । पुत्रो वर्षसहस्रायुर्जातोऽसौ वढते क्रमात् ॥४९॥ क्रमादथास्य पितरौ, विपन्नावायुषः क्षयात् । वायुः समापयामास, तत एषोऽप्यनुक्रमात् ॥५०॥ कालेन कियता चास्य, अस्थिमज्जाः क्षयं गताः। लोकान्तं न च ते देवाः, प्रापुः श्रान्ता इवाश्रयम् ॥५१॥ अस्य वंशः सप्तमोऽपि, क्रमे-15 गैवं क्षयं गतः। कालेन तस्य नामादि, समस्तमस्तमीयिवत् ॥५२॥ अथास्मिन् समये कश्चित्, सर्वज्ञं यदि।। पृच्छति । क्षेत्रं तेषां किमगतम्, गतं वा बहुलं ? प्रभो!॥५३॥ तदादिशेजिनस्तेषां, गतं बह्वगतं मितम् । गतादन्यदसोऽशे, संख्यनमगताच तत् ॥५४॥ संवर्तितचतुरस्रीकृतस्य लोकस्य मानमेतदिति । संभवति यथावस्थितलोके तु तस्य वैषम्यात् ॥५५॥ आर्या । इति भगवतीशतक ११ उद्देशे १०। वसन्ति तत्राधोलोके, भवनाधिपनारकाः। तिर्यक् च व्यन्तरनराब्धिद्वीपज्योतिषादयः॥५६॥ वैमानिकाः सुराः सिद्धा, ऊर्ध्वलोके वसन्ति च । इति सामान्यतो लोकखरूपमिह वर्णितम् ॥५७॥ अथ त्रयाणां लोकानां, प्रत्येकं तन्निरूप्यते । तत्रादौ कथ्यते किश्चिद्धोलोको विशेषतः॥५८॥ पृथिव्यस्तत्र निर्दिष्टाः, सप्त सप्तभयापहै। गोत्रतो नामतश्चैवं, गोत्रभित्प्रणतक्रमैः॥५९॥ आद्या रत्नप्रभा पृथ्वी, द्वितीया शर्कराप्रभा। ततः परा च पृथिवी, तृतीया वालुकाप्रभा ॥६०॥ पङ्कप्रभा चतुर्थी स्यामप्रभा च पञ्चमी । षष्ठी तमःप्रभा सप्तमी स्यात्त मस्तमःप्रभा ॥१॥ अन्वर्थजानि सप्तानां, गोत्राण्याहुरमूनि वै। रत्नादीनां प्रभायोगात्मथितानि तथा तथा KALP२॥ धर्मा १ वंशा २ तथा शैलां ३ ऽजना ४ रिष्ठा ५ मघा ६ तथा । माघवती ७ति नामानि, निरन्वर्थान्यमूनि 2009397 N१४ Jain Education a l For Private Personal Use Only emainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 480