Book Title: Lokprakash Part_2
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
स्त्यानाज्यघनपिण्डवत् ॥ ७८ ॥ योजनानां सहस्राणि, विंशतिः परिकीर्तितम् । घनोदधेमध्यभागे, वाहल्यं क्रमतस्ततः॥७९॥ प्रदेशहान्याऽसौ हीयमानोऽत्यन्ततनूभवन् । पृथ्वी वलयाकारण, स्वयमावृत्त्य तिष्ठति ॥८॥ युग्मं ॥ वलयस्यास्य विष्कम्भः, प्रज्ञप्तो योजनानि षट । उच्चत्वं तु वसुमतीबाहल्यस्यानुसारतः॥८॥ असौ घनोदधिरपि, घनवाते प्रतिष्ठितः। असंख्यानि योजनानि, मध्ये तस्यापि पुष्टता ॥८२॥ प्रदेशहान्या तनुतां, भजमानो घनोदधेः। आवृत्त्य वलयं तस्थौ, वलयाकृतिनाऽऽत्मना ॥८३॥ अस्यापि वलयस्यैवं, मानमाद्यैरुदीरितम् । चतुष्टयी योजनानां, सार्दोच्चत्वं तु पूर्ववत् ॥८४॥ घनवातोऽपि सततं, तनुवाते प्रतिष्ठितः। अस्यापि मध्ये बाहल्यमसंख्यघ्नं घनानिलात् ॥ ८५॥ ततस्तनूभवन्नेष, घनवातस्य सर्वतः। आवृत्त्य वलयं तस्थौ, वलयाकृतिनाऽऽत्मना ॥८६॥ तनुवातस्य वलये, विष्कम्भः परिकीर्तितः। एक योजनमध्यर्द्धमुचत्वं पुनरुक्तवत् ।। ८७॥ तनुवातोऽप्यसो तस्थावाधारेण विहायसः। तच प्रतिष्ठितं खस्मिन्नसंख्ययोजनोन्मितम् ॥८८॥ सप्तखपि महीष्वेवं, घनोदध्यायो मताः। वलयानां तु विष्कम्भो, यथास्थानं प्रवक्ष्यते ॥ ८९॥ भाति भूः खसमश्रेणिस्थायिभिर्वलयस्त्रिभिः। पूर्णेन्दुवत्परिधिभिः, सुधाकुण्डमिवोरगैः॥९०॥ स्थापना । भवत्येवमलोकश्च, घर्मापर्यन्तभागतः। योजनैर्दशभिभ्यिामतिरिक्तैः समन्ततः॥९१ ॥ __ अर्थतस्यां रत्नकाण्डस्याधस्तनं तथोर्ध्वगम् । विमुच्य शतमेकैक, मध्येऽष्टशतयोजने ॥ ९२ ॥ असंख्येयानि भौमेयनगराण्यासते सदा । बहिर्विभागे वृत्तानि, चतुरस्राणि चान्तरे ॥ ९३ ॥ अधोभागेऽनुकुर्वन्ति, चारुपु
'700232002020120200
SEPERCoe
Jain Education in
a l
For Private & Personal Use Only
(
ainelibrary.org

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 480