Book Title: Lokprakash Part_2
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
विरचय्याधस्तनांशमुपर्युपरिगं त्वधः॥१८॥ ततोऽधस्तनलोकाई, किंचिदूनचतुष्टयम् । रजूनामाततं सातिरेक
सप्तकमुच्छ्रितम् ॥ १९॥ क्वचित्किञ्चिदूनसप्तरजुबाहल्यमप्यधः । अपरत्र त्वनियतं, बाहल्यमिदमास्थितम् S॥ २०॥ किंच-ऊर्ध्वलोके वसनाड्या, दक्षिणभागवर्तिनी । हे खण्डे ये कटीन्यस्तहस्तकूपरसंस्थिते ॥ २१॥
ब्रह्मलोकमध्यदेशादधस्तनं तथोर्ध्वगम् । ते प्रत्यकं ब्रह्मलोके, मध्ये द्विरज्जुविस्तृते ॥ २२॥ किश्चिदृनार्द्धार्द्ध-॥ रज्जुनयोच्छ्रिते च ते उभे । सनाड्या वामपार्श्वे, वैपरीत्येन कल्पयेत् ॥ २३ ॥ त्रिभिर्विशेषकं । ततश्च रज्वाततया, त्रसनाड्या समन्वितम् । यादृक्षमूर्ध्वलोकार्द्ध, जातं तदभिधीयते ॥ २४ ॥ अङ्गुलसहस्रांशाभ्यां, द्वाभ्यां रजुत्रयं युतम् । विष्कम्भतः किश्चिदूना, रजवः सप्त चोच्छ्रयात् ॥ २५ ॥ बाहल्यतो ब्रह्मलोकमध्ये तत्पश्चर-IN जुकम् । अन्यस्थले त्वनियतबाहल्यमिदमास्थितम् ॥ २६ ॥ तदेतदुपरितनं, गृहीत्वाऽर्द्ध निवेशयेत् । अधस्तनं । संवर्तितलोकार्द्धस्योत्तरान्तिके ॥ २७ ॥ एवं संयोजने चाधोलोकखण्डोच्छ्रयेऽस्ति यत् । अतिरिक्तमुपरितनात्तत्खण्डित्वाऽभिगृह्य च ॥ २८ ॥ ऊर्ध्वलोकार्द्धवाहल्यपूत्यै चोर्ध्वायतं न्यसेत् । एवमस्य सातिरेका, बाहल्यं पञ्च रजवः॥ २९॥ तथाऽस्त्यघोलोकखण्डं, देशोनसप्तरजुकम् । बाहल्येनोपरितनं, त्वधिकपञ्चरज्जुकम् |॥३०॥ ततश्चाधस्तने खण्डे, न्यूनं रजुद्वयं किल । अतिरिक्तमतोऽस्या, द्वितीयस्मिन्निवेशयेत् ॥३१॥ सर्वस्यास्य चतुरस्रीकृतस्य भवति कचित् । रज्वसंख्येयभागाड्या, बाहल्यं रजवो हि षट् ॥ ३२ ॥ तथापि व्यवहारेण, बाहल्यं सप्त रजवः । मन्यते व्यवहारो हि, वस्तुन्यूनेऽपि पूर्णताम् ॥ ३३ ॥ विष्कम्भायामतोऽप्येवं, देशोनाः
Receoceedeeeeeeeeeeeee
१४ .
Jain Education in elebel
For Private & Personel Use Only
Nijainelibrary.org

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 480