Book Title: Lokprakash Part_2
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
समन्विताः । भवन्त्यष्टादश भावदिशस्तीर्थकरोदिताः॥९२॥ यत्र क्वचिदपि स्थित्वा, प्रज्ञापको दिशां बलात् । निमित्तं वक्ति धर्म वा, गुरुः प्रज्ञापकाख्यदिक ॥ ९३ ॥ यस्या दिशः संमुखस्था, प्रज्ञापकः प्ररूपयेत् ।। धर्म निमित्तादिकं वा, सा पूर्वाऽनुक्रमात्पराः॥९४ ॥ एताश्चाष्टादशविधाः, स्युस्तिर्यक तत्र षोडश । तिस्र-18 स्तिस्रः प्रतिविदिक, दिक्ष्वेकैकेति कल्पनात् ॥ ९५॥ शकटो/स्थिताः प्रज्ञापकोपान्तेऽतिसंकटाः। विस्तीर्णाश बहिरूध्ध्वाधोयुक्ताश्चाष्टादश स्मृताः॥९६ ॥ अथ प्रकृतं
पृथिव्योस्तुर्यपञ्चम्योर्मध्ये यद्रियदन्तरम् । तदद्देऽधस्तने न्यूनेऽधोलोकमध्यमीरितम् ॥ ९७ ॥ अधस्ताद्ब्रह्मलोकस्य, रिष्ठाख्यप्रस्तटे स्फुटम् । मध्यं तत्रोप्रलोकस्य, लोकनाथैर्विलोकितम् ॥ ९८ ॥ तथा-पूर्णेकरजू-19 पृथुलात् , क्षुल्लकप्रतरादितः। ऊर्ध्व गतेऽङ्गुलासंख्यभागे तिर्यग्विवर्द्धते ॥ ९९ ॥ अङ्गुलस्यासंख्यभागः, परमत्रेति भाव्यताम् । ऊर्ध्वगादङ्गुलस्यांशादंशस्तिर्यग्गतो लघुः॥१००॥ एवमधोऽपि । एवं चोर्ध्वलोकमध्यं, पृथुलं पञ्च रजवः। हीयतेऽतस्तथैवोवं, रज्जुरेकाऽवशिष्यते ॥१॥ किंच-रजुमानाद् द्वितीयस्मात् , क्षुल्लकप्रतराचितिः। अधोमुखी च तिर्यक् चाङ्गुलासंख्यांशमात्रिका ॥२॥ एवं चाधोलोकमूले, पृथुत्वं सप्त रजवः। अथात्र सूचीरज्वादिमानं किंचिन्निगद्यते ॥ ३ ॥ इदं च संग्रहणीवृत्त्यनुसारेण, लोकनाडीस्तवे तु प्रदेशवृद्धिहानी दृश्यते लोकतिर्यगवृद्धौ । स्थापना। १ प्रतिकोणं तदपरभागद्वयस्य दिशां मध्यादपकर्षात् प्रज्ञापकदिशोऽष्टादश.
।
www.jainelibrary.org
Jain Educ
a
For Private Personal Use Only
tional

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 480