Book Title: Lokprakash Part_2
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
राशिसंज्ञांतरस्याभावेन, न त्वोज प्रभृतिवदपूर्ण, यद् युग्म-समराशिविशेषस्तत्कृतयुग्म"मिति । चतुष्केण| ह्रियमाणस्त्रिशेषरुयोज उच्यते । द्विशेषो द्वापरयुग्मः, कल्योजश्चैकशेषकः॥२॥ तथा च भगवतीसूत्रे“गोजे णं रासी चउक्कगेणं अवहारेणं अवहीरमाणे अवहीरमाणे चउपजवसिए से णं कडजुम्मे, एवं तिपन्जवसिए तेओए, दुपज्जवसिए दावरजुम्मे, एगपज्जवसिए कलिओगे” इति । यो मूलतोऽपि राशिः स्याच्चतुस्विद्येकरूपकः । सोऽपि ज्ञेयः कृतयुग्मत्र्योजादिनामधेयभाक् ॥३॥ तदुक्तं भगवतीवृत्ती-“त्रिभिः आदित एव कृतयुग्माद्वोपरिवर्तिभिः ओजो-विषमराशिविशेषरुयोज इति, द्वाभ्यामादित एव कृतयुग्माद्वोपरिवर्तिभ्यां यदपरंयुग्मादन्यत् नामनिपातनविधेापरयुग्मं, कल्येन (लिना) एकेन आदित एव कृतयुग्मादोपरिवर्तिना ओजो-विषमराशिविशेषः कल्योज" इति। कर्मप्रकृतिवृत्तौ त्वेतेषां निरुक्तिरेवं दृश्यते-"इह कश्चिद्विवक्षितो राशिः स्थाप्यते, तस्य कलिद्वापरत्रेताकृतयुगसंज्ञैश्चतुर्भिर्भागो हियते, भागे च हृते सति यद्येक शेषो भवति तर्हि स राशिः कल्योज उच्यते, यथा त्रयोदश, अथ द्वौ शेषौ तर्हि द्वापरयुग्मो, यथा चतुर्दश, अथ त्रयः शेषास्ततस्नेतोजो, यथा पंचदश, यदा तु न किंचिदवतिष्ठते, किंतु सर्वात्मना निर्लेप एव भवति तदा स कृतयुगो, यथा षोडशेत्यादि." लोकमाश्रित्य साद्यन्ता, एताः सर्वा अपि स्फुटम् । साद्यनन्ता विनिर्दिष्टा, अलोकापेक्षया पुनः॥ ७६॥ स्थापना ॥ दिशामन्येऽपि भेदाः स्यु मदिक (१) स्थापनाख्यदिक २॥ द्रव्य ३क्षेत्र ४ ताप ५ भाव ६ प्रज्ञापका (७)
2920299999999999000
Jain Educat
i
onal
For Private & Personel Use Only
Ovaw.jainelibrary.org

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 480