Book Title: Lokprakash Part_2 Author(s): Vinayvijay Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 5
________________ ॥ अथ श्रीक्षेत्रलोको लोकप्रकाशे प्रारभ्यते ॥ __ तत्र द्वादशः सर्गः प्रारभ्यते ॥ जयत्यभिनवः कोऽपि, शंखेश्वरदिनेश्वरः । त्रिविष्टपोद्योतहेतुर्नरक्षेत्रस्थितोऽपि यः॥१॥ स्वरूपं क्षेत्रलोकस्य, यथाश्रुतमथोच्यते । गुरुश्रीकीर्तिविजयप्रसादाप्तधिया मया ॥२॥ नरं वैशाखसंस्थानस्थितपादं कटी-19 तटे । न्यस्तहस्तद्वयं सर्वदिक्षु लोकोऽनुगच्छति ॥३॥ चिरमूवंदमतया, चिरंतनतयापि च । असौ लोकनरः विश्रान्त, इव कट्यां न्यधारकरी ॥ ४॥ अथवाग्धोमुखस्थायिमहाशरावपृष्ठगम् । एष लोकोऽनुकुरुते, शराव संपुटं लघु ॥५॥धृतः कृतो न केनापि, खयंसिद्धो निराश्रयः। निरालम्बः शाश्वतश्च, विहायसि परं स्थितः ॥६॥ उत्पत्तिविलयध्रौव्यगुणषद्रव्यपूरितः। मौलिस्थसिद्धमुदितो, नृत्यायेवाततक्रमः॥७॥ अस्य सर्वस्य लोकस्य, कल्प्या भागाश्चतुर्दश । एकैकश्च विभागोऽयमेकैकरजुसंमितः॥८॥ सर्वाधस्तनलोकान्तादारभ्योपरिगं तलम् । यावत्ससममेदिन्या, एका रज्जुरियं भवेत् ॥९॥ प्रत्येकमेवं सप्तानां, भुवामुपरिवर्तिषु । तलेषु रज्जुरेकैका, स्युरेवं सप्त रजवः ॥१०॥ रत्नप्रभोपरितलादारभ्यादिमताविषे । पर्याप्तेषु विमानेषु, स्यादेषा रज्जुरष्टमी ॥११॥ तत आरभ्य नवमी, महेन्द्रान्ते प्रकीर्तिता। अतः परं तु दशमी, लान्तकान्ते समाप्यते | ॥ १२॥ भवेदेकादशी पूर्णा, सहस्रारान्तसीमनि । स्याद् द्वादश्यच्युतस्यान्ते, क्रमादेवं त्रयोदशी ॥ १३ ॥ 99999999 | १० M Jain Educ tional For Private Personel Use Only Alainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 480