Book Title: Lokottar Dandharm Anukampa
Author(s): Yugbhushanvijay
Publisher: Gitarth Ganga

Previous | Next

Page 9
________________ न चाधिकरणं ह्येतद्विशुद्धाशयतो मतम्। अपि त्वन्यद्गुणस्थानं गुणान्तरनिबन्धनम्।।११।। वैयावृत्त्ये गृहस्थानां निषेधः श्रूयते तु यः। स औत्सर्गिकतां बिभ्रतस्यार्थस्य बाधकः।।१२।। ये तु दानं प्रशंसन्तीत्यादिसूत्रेऽपि संगतः। . विहाय विषयो मृग्यो दशाभेदं विपश्चिता।।१३।। नन्वेवं पुण्यबन्धः स्यात्साधोर्न च स इष्यते। ____पुण्यबन्थान्यपीडाभ्यां छन्नं भुंक्ते यतो यतिः।।१४।। दीनादिदाने पुण्यं स्यात्तददाने च पीडनम्। शक्तौ पीडाऽप्रतीकारे शास्त्रार्थस्य च बाधनम्।।१५।। किं च दानेन भोगाप्तिस्ततो भवपरंपरा। .. धर्माधर्मक्षयान्मुक्तिर्मुमुक्षोर्नेष्टमित्यदः ।।१६।।। नैवं यत्पुण्यबन्धोऽपि धर्महेतुः शुभोदयः। वढेर्दाह्यं विनाश्येव नश्वरत्वात्स्वतो मतः।।१७।। भोगाप्तिरपि नैतस्मादभोगपरिणामतः। मंत्रितं श्रद्धया पुंसां जलमप्यमृतायते।।१८।। न च स्वदानपोषार्थमुक्तमेतदपेशलम्। हरिभद्रो ह्यदोऽभाणीद्यत: संविग्नपाक्षिकः।।१९।। (ઉ. યશોવિજયજી મહારાજા કૃત દ્વાન્નિશ કાત્રિશિકા પ્રથમ દાનબત્રીસી શ્લોક ૧ થી ૧૯)

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 290