Book Title: Lokottar Dandharm Anukampa
Author(s): Yugbhushanvijay
Publisher: Gitarth Ganga

Previous | Next

Page 8
________________ ऐन्द्रशर्मप्रदं दानमनुकंपासमन्वितम्। भक्त्या सुपात्रदानं तु मोक्षदं देशितं जिनैः।।१।। अनुकंपाऽनुकंप्ये स्याद्भक्तिः पात्रे तु संगता। अन्यथाधीस्तु दातृणामतिचारप्रसञ्जिका।।२।। तत्राद्या दुःखिनां दुःखोद्दिधीर्षाल्पासुखश्रमात्। पृथिव्यादौ जिनार्चादौ यथा तदनुकंपिनाम्।।३।। स्तोकानामुपकारः स्यादारंभाद्यत्र भूयसाम्। तत्रानुकंपा न मता यथेष्टापूर्तकर्मसु।।४।। पुष्टालंबनमाश्रित्य दानशालादिकर्म यत्। तत्तु प्रवचनोन्नत्या बीजाधानादिभावतः ।।५।। बहूनामुपकारेण नानुकंपानिमित्तताम्। अतिक्रामति तेनात्र मुख्यो हेतुः शुभाशयः।।६।। क्षेत्रादि व्यवहारेण दृश्यते फलसाधनम्। निश्चयेन पुनर्भावः केवलः फलभेदकृत्।।७।। कालेऽल्पमपि लाभाय नाकाले कर्म बह्वपि। वृष्टौं वृद्धिः कणस्यापि कणकोटिवृथाऽन्यथा।।८।। धर्मांगत्वं स्फुटीकर्तुं दानस्य भगवानपि। __ अत एव व्रतं गृह्णन् ददौ संवत्सरं वसु।।९।। साधुनापि दंशाभेदं प्राप्यैतदनुकंपा। दत्तं ज्ञाताद्भगवतो रंकस्येव सुहस्तिना।।१०।।

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 290