Book Title: Loka Vinshika
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Manikyasagar Suri

View full book text
Previous | Next

Page 10
________________ द्वितीयविधिका 'नाम ठवणा दविए खित्ते काले भवे अ भावे अ । पज्जवलोगे अ तहा अविहो लोगनिक्खेवो ॥१॥ तत्र नामस्थापने क्षुण्णे इत्यनादृत्य द्रव्यादिलोकस्वरूप व्याचिख्यामव इदमाहु - 'जीवमजीवे रूवमरूबीसप्पएसमप्पएसे अ।जाणाहि दव्वलोअं निच्चमनिच्च च ज दव ॥१॥ तत्र यदिति सामान्यनिर्देशेन व्याप्ति दर्शयति । यत्किमपि द्रव्य द्रवति-गच्छति गत्यर्याना प्राप्त्यर्थत्वाविरोधात् प्राप्नोति तॉस्तान् पर्यायानिति द्रव्यं जीवाजीवादिस्तद्रव्यलोकं विजानीहीतिसम्बन्ध । कथमित्याह-'जीवमजीवेनि'। जीवति जीविप्यत्यजीवीदिति जीव.-उपयोगलक्षण. स्वसवेदनसिद्ध गुमाशुभकर्मणां कर्ता भोक्नेत्यादिलक्षणो। यदाहुर्दुप्पमाश्यामोद्भुततिमिरततितिरस्करणावाप्तयथार्यदिवाकराभिवाना श्रीदिवाकरपादा-- 'प्रमाता स्वान्यनिर्भासी कर्ता भोक्ता निवृत्तिमान् । स्वसवेदनससिद्धो, जीव क्षित्याद्यनामक ॥१॥ प्रकरणकारा अप्याहु.-'य कर्ता कर्मभेदाना, भोक्ता कर्मफलस्य च । ससर्ता परिनिर्वाता, स ह्यात्मा नान्य लक्षण ॥१॥' अन्यत्राऽपि । तत्र ज्ञानादिधर्मेन्यो, भिन्नाभिन्न विवृत्तिमान् । शुभाशुभकर्मकर्ता, भोक्ता कर्मफलस्य च ॥१॥ चैतन्यलक्षणो जीव इति तद्विपरीतश्चाजीवश्चेतनादिरहितो धर्माधर्माकाशपुद्गलरूपो, यदाह-'यञ्चैतद्विपरीतवान् अजीव स समाख्यात': । 'अजीवकाया धर्माधर्माकाशपुद्गला' इति च । अत्र चैकवचन जातादेवानेकत्वाद् जीवानां, जीवाश्चेतिवचनान् । न केवल मनेकतव, किन्त्वनन्तता। मितात्मवादे जीवोच्छेद-मुक्तावृत्त्याद्यापत्तेस्तदुक्त

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 259