Book Title: Laghvajit Shanti Stavanam
Author(s): Dharmtilak Muni
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
लध्वजि० सविवरणम्
कणयनिहसरेहाकतिचोरं करिजा, चिरथिरमिह लच्छि गाढसंथभियव ॥११॥-मालिनी भगवतो(कनकनिकषरेखाकान्तिचौरं कुर्यात् , चिरस्थिरमिह लक्ष्मी गाढसंस्तम्भितामिव ॥ ११ ॥)
देहकान्तिव्याख्या-ययोः श्रीअजितशान्त्योः रूपं कर्तृचिन्तितं-ध्यातं सत् [इह जगति ] कुर्यात् । काम् ?, लक्ष्मीम् । कीह
माहात्म्यम् शीम् ?, चिरस्थिरां। चिरं-चिरकालं स्थिरां-निश्चलाम् । कामिव ?, गाढसंस्तम्भितामिव । गाढं-अत्यर्थ संस्तम्भिता-सम्यम् नियन्त्रिता, तामिव । यथा गाढं नाराचादिना पाञ्चालिका चिरं स्थिरा भवति, एवं यद्रूपध्यानालक्ष्मीरित्यर्थः । कीदृशंद रूपम् ?, गौरं-अवदातम् । कियन्मानेन गौरमित्याह-कनकनिकषरेखाकान्तिचौरं । कनकस्य-स्वर्णस्य निकषः-कषपट्टस्तत्र | रेखा कनकनिकपरेखा, तस्याः कान्तिद्युतिस्तां चोरयति-अनुकरोति यत् तत्तथा । अत्र गौरत्वे उत्प्रेक्षामाह-निचितदुरितदारूद्दीप्तध्यानाग्निज्वालापरिगतमिव । दुरितानि-दुष्कृतानि, तान्येव दारूणि-इन्धनानि दुरितदारूणि, ध्यानमेवाग्निःवह्निानाग्निः, निचितानि-अनेकभवशतेषु सञ्चितानि-उपार्जितानि यानि दुरितदारूणि, तैरुद्दीप्तः-उज्ज्वालितो योऽसौ | ध्यानाग्निस्तस्य ज्वाला-कीला, तया परिगतं-व्याप्तम् । 'इव'शब्दोऽत्रोत्प्रेक्षावचनः॥११॥ अथ पुनर्भगवतस्तस्यैव ध्यानस्य फलविशेषद्वारेण स्तुतिमाह
॥ ५९॥ अडविनिवडियाणं पत्थियुत्तासियाणं, जलहिलहरिहीरंताण गुत्तिट्टियाणं । (अटविनिपतितानां पार्थिवोत्रासितानां, जलधिलहरिहियमाणानां गुप्तिस्थितानाम् ।)
Jain Education international
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26