Book Title: Laghu Karmvipak Sastabakartha Author(s): Dharmkirtivijay Publisher: ZZ_Anusandhan View full book textPage 4
________________ [92] स्त्रीहत्याकारी अतिसार रोग पामे, राजानो मार क्षयन रोग पामि। व्यंश(वैश्य)हत्याकारी रक्तरोग पामे नरके जाए || १४ दर व? )ञ्जपतानकयुत्तः (क्तः) शौदहन्ता भवेन्नरः । कारूणां च वधे कृष्ण-रौक्षतारः प्रजायते ॥ १५ दंजरोग पतानकरोग शौद्रहत्यामो करनार । कारुण करता वधे कृष्णवर्ण बीहामणो थाए ॥ १५ उष्ट्रे विनिहते चैव जायते विकृतः स्वरः । अश्वे विनिहत्ते चैव वक्रकण्ठः प्रजायते ॥ १६ उंटनो वधक ते नर थाइ भुडा स्वरनो धणी । अश्वहत्यानो करणार वाकु गलु थाइ ॥ १६ स्वरे विनिहते चैव खररोमा प्रजायते । तरक्षौ विनिहते चैव जायते केकरेऽक्षणः ॥ १७ गर्दभ हत्याकारी कठण रोम थाइ । रींछनो मार थाइ केकरना सरखि आंखि ।। १७ शूकरे निहते चैव दन्तुरो जायते नरः ॥ १७ सहरनो मार दन्तुर थाइ ते नर ।। १७ । हरिणे निहते खञ्जः श्रृंगाले त्वेकपादकः । अजाभिघातने चैव अधिकाङ्गः प्रजायते ॥ १८ हरिणनो मार खोडो थाइ, सीयालनो मार एक पग पामि । बोकडानो मार अधिक अंग पामि ।। १८ उरभ्रे निहते चे( चै )व जायते पिङ्गलेक्षणः । जायते वक्रपादस्तु शुनके निहते नरः ॥ १९ धेटानो मार पीली आखि पामि । पग वाका थाइ कुतरानो मारने ॥ १९ नकुलस्यापि हनने जायते दद्रुमण्डलम् । शशके निहते चैव कुब्जकर्णः प्रजायते ।। २० नकुलनो मारने उपजे द्रादना माडला । शशानो मार कुबड़ा कान थाइ ।। २० Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11