Book Title: Laghu Karmvipak Sastabakartha Author(s): Dharmkirtivijay Publisher: ZZ_Anusandhan View full book textPage 3
________________ [91] जलोदर१४ क्रम( कृमि) १५ पीहो१६ शूल१७ सोजो१८ गुबडा१९॥ खास२० अजीर्ण २१ ताव२२ फेरो२३ भ्रम२४ मोह२५ बोली न शके२६ ७॥ रक्ताबुंदविसर्पाद्या उपपापोद्भवा गदाः । वंजपतानकस्वित्र वि व )पुःकंप: विर्चिकाः ॥ ८ रक्तरोग२७ विसर्पवायु२८ पाप थकी उपना रोग सर्वे । दंदरोग कस२९ पतानकरोग३० चित्रकोढ३१ देहीकंप३२ द्राद३३ ८॥ वल्मीकपुण्डरीकाद्या रोगाः पापसमुद्भवाः ।। शिरोऽाद्या नृणां रोगाः अतिशापोद्भवा हि ते ॥ ९ राफो३४ श्वेतकोढ३५ रोग पाप थकी उपना । माथानो रोग, नरने रोग अति शाप थकी उपना रोग { ९ ब्रह्महा नरकस्यान्ते पाण्डुकुष्टी प्रजायते । कुष्टी गोवधकारी च नरकस्यान्तेऽनिःकृति :) ॥ १० ब्रह्महता(त्या)नो धणी नरकमध्ये जाइ धोलो कोढ उपजइ । गोहत्याकारी कोढी थाइ वली नरके जाए दयाहीन ॥ १० पितृहा चेतनाहीनो मातृहान्धश्च जायते । दुःखानि सहमानश्च नरकेषु प्रजायते ॥ ११ बापनो मार चेतनाहीन थाइ, मानो मार अंध थाइ । दुःख सहतो थको नरके जाइ || १२ स्वसृघाती तु बधिरो नरकान्ते प्रजायते । मूको भ्रातृवधे चैव तस्येयं निकृतिः स्मृताः ॥ १२ ससरानो मार बधिरो थाइ नरके जाए । मूंगो थाइ, भाइनो मार ते निर्दयी जाणवो ॥ १३ बालघाती च पुरुषो मृतवत्सः प्रजायते । गोत्रहा लूतकायुक्तः वपुः स्वेदी च लूणहृत् ॥ १३ बालकनो मार मर्या छोरु थाइ । गोत्रीयानो मार कोलीया रोग थाइ, लूणचोरने हाथपग गले॥१३।। स्त्रीहन्ता चातिसारीस्यात् राजहा क्षयरोगभाक् । रक्ताबुंदी वैश्यहन्ता नरके च प्रजायते ॥ १४ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11