Book Title: Laghu Karmvipak Sastabakartha
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
Catalog link: https://jainqq.org/explore/229457/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ सं. मुनि धर्मकीर्तिविजय 'लुषकर्मविपाक' ए एक अज्ञातकर्तृक तथा आदिमंगल तथा अंत्य प्रशस्ति आदि विनानुं नानकडुं प्रकरण छे, जे संस्कृत भाषामां छे. सरल भाषामां पापकर्मनां फल केवां होय तेनुं आमां हृदयंगम वर्णन थयुं छे. सामान्य रीते अजैन कर्तानुं रचेलुं होवानो भास करावे तेवुं आ प्रकरण वास्तवमां जैन कर्तानुं ज बनावेलुं छे, तेनी खातरी २८मा पद्य परथी थाय छे. अलबत्त, जैन कर्मसाहित्यमां आवी रीते, आ कामनुं आ फल मळे, एवं भाग्ये ज आवे छे. जैन कर्मसाहित्यमां आवता कर्मग्रंथो पैकी प्रथम कर्मग्रंथनुं नाम 'कर्मविपाक' छे. 'लघु कर्मविपाक' एवं नाम तेने अनुसरीने रखायुं होय तेम लागे छे. ६३ पोमां पथरायेल आ प्रकरणनो टबार्थ पण साथे ज लखायेलो छे. श्लोकना शब्दनी उपर तेनो गुर्जर शब्दार्थ लखाय तेनुं नाम टबो-स्तबुकार्थ गणाय छे. अहीं ते टबो, जे ते श्लोकनी नीचे, संकलित करीने, मूकवामां आव्यो छे. आ टबामां केटलाक शब्दोनो अर्थ आम समजवानो छे : श्लोक पाहणी " "" " लघु-कर्मविपाक सस्तबकार्थ "2 १५ कारुण २२ रतिवती २२ क्रम ३४ मातरु " मूत्र आ प्रकरणनी सं. १६९६मां लखायेली ७ पत्रोनी एकमात्र प्रति भावनगरना शेठ डोसाभाई अभेचंदनी पेढीना ज्ञानभंडारमाथी प्राप्त थई छे, तेना आधारे, मारा पूज्य आचार्य श्रीविजयशीलचन्द्रसूरि महाराजनी सूचना तथा मार्गदर्शन प्रमाणे यथामति संपादन करीने अत्रे रजू करी रह्यो छु. आमां कोई क्षति होय तो सुधारवा विनंति. ५ ९/२५ राफो पथरी राफड़ो (केन्सर ?) शिल्पीना ऋतुवंती (स्त्री) कृमि Page #2 -------------------------------------------------------------------------- ________________ श्री जिनाय नमः ॥ [90] श्री लघुकर्मविपाक प्रतिजन्म भवेत्तेषां चिह्नं तत्पापसूचकम् । तीव्रपुण्ये कृते याति पश्चात्तापवतां पुनः ॥ १ प्रतिजन्मनु चिह्न ते पापनु सुज (च) क जाणवु । तीव्रपुन्य कीधे थके जाइ पश्चाताप करता थकां ॥ १ महापातकजं चिह्नं सप्तजन्मानि जायते । उपपापोद्भवं पञ्च त्रीणि पापसमुद्भवम् ॥ २ महापापनु चिह्न सातजन्मलगे थाइ । थोड पापे पांच भव लगइ अथवा त्रिणि भवलगे होइ ||२|| दु:कर्मजा नृणां रोगा यान्ति नोपक्रमैः शमम् । देवसेवादयादान - तपोभिस्तत्शमो भवेत् ॥ ३ दुष्टकर्मथकी नरने रोग उपजइ उपाइ कीधे पुण न शमि । भगवंतनी सेवा दया दान तपे करी ते कर्म्य शमि ॥ ३ पूर्वजन्मकृतं पापं नरकस्य परिक्षये । बाध्यते व्याधिरूपेण तस्य पुण्यादिभिः शमः ॥ ४ परभवनुं कीधुं पाप नरकनी परिक्षा (?) बंधाइ व्याधिरूपे तेहने पुंन्ये करी कर्म शमि ॥ ४ कुष्टं च राजयक्ष्मा च प्रमेह ग्रहणी तथा । मूत्रकृत् चाश्मरी कासा अतिसारभगंदरौ ॥ ५ ते रोगनां नाम - कोढ १ क्षयन २ प्रमेह ३ संग्रहणी ४ । मूत्रग (कृ) च्छ ५ पाहणी ६ खास ७ अतिसार ८ भगंदर ९॥५॥ दुष्टव्रणं कण्ठमालाः पक्षघाताक्षिनाशनम् । इत्येवमादयो रोगाः महापापोद्भवाः स्मृताः ॥ ६ दुष्टकुगुबडु १० कंठमाला ११ पक्षघात १२ काणापणु १३ । एआदिदेहरोग महापापथकी उपजता कहा ॥ ६ जलोदरकृमिप्लीह-शूलशोषव्रणानि च । खासाऽजीर्णज्वरच्छर्दि - भ्रममोहगलग्रहाः ॥ ७ Page #3 -------------------------------------------------------------------------- ________________ [91] जलोदर१४ क्रम( कृमि) १५ पीहो१६ शूल१७ सोजो१८ गुबडा१९॥ खास२० अजीर्ण २१ ताव२२ फेरो२३ भ्रम२४ मोह२५ बोली न शके२६ ७॥ रक्ताबुंदविसर्पाद्या उपपापोद्भवा गदाः । वंजपतानकस्वित्र वि व )पुःकंप: विर्चिकाः ॥ ८ रक्तरोग२७ विसर्पवायु२८ पाप थकी उपना रोग सर्वे । दंदरोग कस२९ पतानकरोग३० चित्रकोढ३१ देहीकंप३२ द्राद३३ ८॥ वल्मीकपुण्डरीकाद्या रोगाः पापसमुद्भवाः ।। शिरोऽाद्या नृणां रोगाः अतिशापोद्भवा हि ते ॥ ९ राफो३४ श्वेतकोढ३५ रोग पाप थकी उपना । माथानो रोग, नरने रोग अति शाप थकी उपना रोग { ९ ब्रह्महा नरकस्यान्ते पाण्डुकुष्टी प्रजायते । कुष्टी गोवधकारी च नरकस्यान्तेऽनिःकृति :) ॥ १० ब्रह्महता(त्या)नो धणी नरकमध्ये जाइ धोलो कोढ उपजइ । गोहत्याकारी कोढी थाइ वली नरके जाए दयाहीन ॥ १० पितृहा चेतनाहीनो मातृहान्धश्च जायते । दुःखानि सहमानश्च नरकेषु प्रजायते ॥ ११ बापनो मार चेतनाहीन थाइ, मानो मार अंध थाइ । दुःख सहतो थको नरके जाइ || १२ स्वसृघाती तु बधिरो नरकान्ते प्रजायते । मूको भ्रातृवधे चैव तस्येयं निकृतिः स्मृताः ॥ १२ ससरानो मार बधिरो थाइ नरके जाए । मूंगो थाइ, भाइनो मार ते निर्दयी जाणवो ॥ १३ बालघाती च पुरुषो मृतवत्सः प्रजायते । गोत्रहा लूतकायुक्तः वपुः स्वेदी च लूणहृत् ॥ १३ बालकनो मार मर्या छोरु थाइ । गोत्रीयानो मार कोलीया रोग थाइ, लूणचोरने हाथपग गले॥१३।। स्त्रीहन्ता चातिसारीस्यात् राजहा क्षयरोगभाक् । रक्ताबुंदी वैश्यहन्ता नरके च प्रजायते ॥ १४ Page #4 -------------------------------------------------------------------------- ________________ [92] स्त्रीहत्याकारी अतिसार रोग पामे, राजानो मार क्षयन रोग पामि। व्यंश(वैश्य)हत्याकारी रक्तरोग पामे नरके जाए || १४ दर व? )ञ्जपतानकयुत्तः (क्तः) शौदहन्ता भवेन्नरः । कारूणां च वधे कृष्ण-रौक्षतारः प्रजायते ॥ १५ दंजरोग पतानकरोग शौद्रहत्यामो करनार । कारुण करता वधे कृष्णवर्ण बीहामणो थाए ॥ १५ उष्ट्रे विनिहते चैव जायते विकृतः स्वरः । अश्वे विनिहत्ते चैव वक्रकण्ठः प्रजायते ॥ १६ उंटनो वधक ते नर थाइ भुडा स्वरनो धणी । अश्वहत्यानो करणार वाकु गलु थाइ ॥ १६ स्वरे विनिहते चैव खररोमा प्रजायते । तरक्षौ विनिहते चैव जायते केकरेऽक्षणः ॥ १७ गर्दभ हत्याकारी कठण रोम थाइ । रींछनो मार थाइ केकरना सरखि आंखि ।। १७ शूकरे निहते चैव दन्तुरो जायते नरः ॥ १७ सहरनो मार दन्तुर थाइ ते नर ।। १७ । हरिणे निहते खञ्जः श्रृंगाले त्वेकपादकः । अजाभिघातने चैव अधिकाङ्गः प्रजायते ॥ १८ हरिणनो मार खोडो थाइ, सीयालनो मार एक पग पामि । बोकडानो मार अधिक अंग पामि ।। १८ उरभ्रे निहते चे( चै )व जायते पिङ्गलेक्षणः । जायते वक्रपादस्तु शुनके निहते नरः ॥ १९ धेटानो मार पीली आखि पामि । पग वाका थाइ कुतरानो मारने ॥ १९ नकुलस्यापि हनने जायते दद्रुमण्डलम् । शशके निहते चैव कुब्जकर्णः प्रजायते ।। २० नकुलनो मारने उपजे द्रादना माडला । शशानो मार कुबड़ा कान थाइ ।। २० Page #5 -------------------------------------------------------------------------- ________________ [93] निद्रालुः सर्पहा मर्त्यः कुब्जो मूषकहा भवेत् । सुरापः श्यामदन्तः स्यात् मद्यपो रक्तपित्तवान् ॥ २१ उंघ घणी पामे सर्पनो मार कुबडो थाइ उंदरनो मार । सुरापाननो करणार श्यामदंत थाइ, मद्यपानी रक्तपित्त थाइ ॥ २१ ॥ अभक्ष ( भक्ष्य) भक्षणाच्चैव जायन्ते कृमयोदरे । उदक्या वीक्षितं भुक्त्वा जायते कृमिलोदरम् ॥ २२ अभक्षनो खानार उपजे पेटमा कृम थाइ । रतिवतीनु फरसु भोजन करि ते थाइ उदरमध्ये क्रम || २२ भुक्त्वा चास्पृशसंस्पृष्टं जायते ऽतिकृशोदरः । मार्जारादिभिः भुक्तं भुक्त्वा दुर्गन्धवान् भवेत् ॥ २३ आभडछेटनु अन्न जिमइ ते नर थाइ कृशोदर | बलाडीनु बोटु जिमि देहिने विषे दुर्गन्धपणु थाइ ॥ २३ अनैवेद्यं सुरादिभ्यो भुञ्जानो जायते नरः । परान्नविघ्नकरणा-दजीर्णमुपजायते ॥ २४ अनैवेद्य देवतादिकने भाडभूजो थाइ ते नर । परान्न अंतराय करि ते अजीर्ण रोग उपजइ ॥ २४ मन्दोदराग्निर्भवति सति द्रव्यो कदन्नदः । विषदो च्छर्दिरोगी स्यात् मार्ग्रहा( र्गहा ) पदरोगभाक् ॥ २५ उदरनि अग्नि मंद थाइ छति वस्तु भूडु आपे अन्न । आगलीने विष दे ते नर फेरानी बाधा थाइ, वाट मारि तेहनि पगे राफो रोग पामि ॥ २५ पिशुनो नरकस्यान्ते जायते श्वासकासवान् । धूर्तोऽपस्माररोगी स्यात् शूली त्वन्योपतापकः ॥ २६ चाड़ीनो करणार नरके जाइ अनिसास-खास नो रोग थाइ । जें धूर्त होइ ते कस रोग उपजे, शूलरोग उपजइ अन्यने प्रताप करे तेहने ||२६|| दवाग्निदायकश्चैव रक्तातिसारवान् भवेत् । प्रतिमाभङ्गाकारी तु अप्रतिष्टः प्रजायते ॥ २७ दवना देनारनइ लोहीनो अतिसार थाइ । Page #6 -------------------------------------------------------------------------- ________________ [94] प्रतिष्टाभङ्गाना करणार अप्रतिष्ठा तेहनी थाइ । २७ जिनालये जले वापि शकृत् मूत्रं करोति यः । गुदरोगो भवेत्तस्य पापरूपः सुदारुणः ।। २८ धर्मस्थानकि जलाश्रये एकवार जो मूत्र करि । गुदनो रोग उपजइ पापरूप बिहामणुं ॥ २८ दष्टवादी खण्डितः स्यात् खल्वाट: परनिन्दकः । सभायां पक्षपाती च जायते पक्षघातभाग ॥ २९ दुष्टवचननो बोलणार नपुंसक थाइ, टालीउ थाइ, परनिंदानो धणी । सभामध्ये पक्षपाता थाइ पक्षघातनो धणी ।। २९ कुनरवी नरकस्यान्ते जायते विप्रहेमहृत् । रूपहृत् नरकस्यान्ते जायते श्वेतकुष्टवान् ॥ ३० भुडा नख पामि नरक थकी आवीने जेणे विप्रनु सुवर्ण चोर। रूपानो चोर नरके जाए उपजे धोलो कोढ तेहनि ॥ ३० औदुम्बरी ताम्रचौरो नरकान्ते प्रजायते । कांस्यहारी च भवति पुण्डरीकसमु( म )न्वितः ॥ ३१ उदंबर रोग पामे त्रामानो चोर नरके जाए । कासानो चोर धोलो कोढ पामि ।। ३१ रीतिहत् पिङ्गलाक्षं स्यात् त्रपुहृत् श्लेष्मलो नरः । शुक्तिहारि री) च पुरुषो जायते पिङ्गामूद्धजः ॥ ३२ पीतलनो चोर आखि पीली थाइ तरवानो चोरने श्लेष्मा थाइ। शीपनो चोर माथाना केश पीला थाइ || ३२ सीसहारी च पुरुषो जायते शीर्षरोगभाग् । घृतचौरस्तु पुरुषो जायते नेत्ररोगवान् ॥ ३३ शीषानो चोर माथानो रोग पामि । घृतनो चोर पामि नेत्ररोग पीहा प्रमुख ॥ ३३ दुग्धहारी च पुरुषो जायते बहुमूत्रकृत् । दधिचौर्येण पुरुषो जायते मेदसा युतः ॥ ३४ Page #7 -------------------------------------------------------------------------- ________________ [95] दुधनो चोर घणु मातर् करी । दहीनो चोर पामि मेद रोग रसोली प्रमुख ॥ ३४ मधुचौर: स पुरुषो जायते बस्तिगंधवान् । इक्षुविकारहारी च भवेदुदरगुप्फवान् ॥ ३५ मधुनो चौर पामि वस्तीगंधवत् । गुड खांड प्रमुखनो चौर पेट मध्ये गोलो थाइ ॥ ३५ लोहहारी च पुरुषो बर्बराङ्गः प्रजायते । तिलचौर्येण भवति जायते मेदसा युतः ॥ ३६ लोहनो चौर बोकडा सरिखो देहि गंधाद । तेलनो चौर खाजनी पीडा पामि ॥ ३६ आमान्नहरणाच्चैव दन्तहीनः प्रजायते । पक्वान्नहरणाच्चैव जिह्वारोगः प्रजायते ॥ ३७ काचा धानना चोर दंतहीन थाइ । पाका अन्ननो चोर जिभे रोग पामि || ३७ फलहारी च पुरुषो जायते व्रणिताङ्गलिः । ताम्बूलहरणाच्चैव श्वेतोष्टः प्रजायते ॥ ३८ फलनो चोर पामि आंगलीए गुबडा । तंबोलनो चोर धोला होठ थाइ ॥ ३८ शाकहारी च पुरुषो जायते नीललोचनः । कन्दमूलस्य हरणात् हुस्वपाणिः प्रजायते ॥ ३९ पत्रशाकनो चोर नीला लोचन पामि । कंदमूलनो चोर नाहना हाथ पामि ।। ३९ सौगन्धिकस्य हरणात् दुर्गन्धाङ्गः प्रजायते । दारुहारी च पुरुषो श्विन्नपाणिः प्रजायते ॥ ४० . सुगंधनो चोर दुर्गंध अंग पामि । काष्टनो चोर हाथ गलि श्रवइ ।। ४० विद्यापुस्तकहारी च कलमूकः प्रजायते । वस्त्रहारी च शैलूष-स्तूर्णाहारी च लोमशः ॥ ४२ Page #8 -------------------------------------------------------------------------- ________________ [96] विद्यापुस्तकनो चोर जन्मनो मुगो थाइ । वस्त्रनो चोर वेषधारी, उननो चोर रोम घणा पामि ॥ ४१ । पट्टसूत्रस्य हरणा-निर्लोमा जायते नरः । औषधाहरणाच्चैव सूर्यवातः प्रजायते ॥ ४२ हीरागलनो चोर रोम रहीत थाइ । औषधनो चोर सूर्यवाय रोग पामि ॥ ४२ रक्तवस्त्रप्रवालादि-हारी स्यात् रक्तवातवान् । विप्ररत्नापहारी च अनपत्य(:) प्रजायते ॥ ४३ रातोवस्त्र प्रवालादिनो चोर रतवायु थाए । ब्राहमणादिकना रत्नानो चोर छोरु न थाए ।। ४३ देवस्वहरणाच्चैव जायते विविधज्वरी । नानाविधद्रव्यचौर्ये जायते ग्रहणी गदाः ॥ ४४ देवना द्रव्यनो चोर पामि विविधप्रकारि ज्वर । अनेक प्रकारना द्रव्यनो चोर संग्रहणी रोग पामि ॥ ४४ मातगामी भवेत् यस्तु लिङ्गं तस्य विनश्यति ॥ चण्डालीगमने चैव हीनकुष्टं प्रजायते ॥ ४५ मातानु गमननो करणार तेहतुं लिंग विणसे ! चांडालीगमन थकी हीन कोढ पामि ॥ ४५ गुरुजायाभिगमने मूत्रकृच्छं प्रजायते विश्वस्थभार्यागमने गजचर्मा प्रजायते ॥ ४६ गुरुनि स्त्रीना गमन थकी मूत्रकृच्छ रोग थाइ । विश्वासकारीनी स्त्री गमने हाथीना सरिखो चर्म थाइ ।। ४६ मातृसपत्नीगमने जायते चाश्मरी गदः । पितृश्वसायाः गमने दक्षिणाङ्गे व्रणीभवेत् ॥ ४७ अपरमाताना गमन थकी पाणही (पाहणी) उपजइ । फोइना गमन थकी जमणे पासे गुबड़ा थाइ ॥ ४७ मातुलीगमने चैव पृष्टीकुष्टं प्रजायते । मातृश्वसाभिगमने वामाले व्रणवान् भवेत् ॥ ४८ Page #9 -------------------------------------------------------------------------- ________________ [97] मामीना गमन थकी पुठे कोढ थाइ । मासीना गमन धकी डाबि अंगि गुबडा थाइ ॥ ४८ पितृव्यपत्नीगमने कटिकुष्टं प्रजायते । स्वसुतागमने चैव रक्तकुष्टं प्रजायते ॥ ४९ काकीना गमन थकी कडि कोढ थाइ | पुत्रीना गमन थकी रातो कोढ थाइ ।। ४९ स्वकीयभगिनीयाने पीतकुष्टं प्रजायते । भ्रातृभार्या(भिगमने युग्मकुष्टं प्रजायते ॥ ५० बहिनना गमन थकी पीलो कोढ थाइ । भोजाइना गमन थकी बेहु पासे कोढ थाइ ॥ ५० स्ववधूगमने चैव कृष्णकुष्टं प्रजायते । नृपाङ्गनाभिगमने जायते दद्रुमण्डलम् ॥ ५१ पुत्रभार्यागमन थकी कालो कोढ थाइ । राजानी राणीना गमन थकी पामि द्रादना मंडल ॥ ५१ मित्रभार्याभिगामी च मृतभार्या प्रजायते । स्वगोत्रस्त्रीप्रसङ्गेन जायते च भगन्दरः ॥ ५१ मित्रभार्याना गमन थकी ते नरनी स्त्री मरी जाइ । आपणा गोत्रनी स्त्री प्रसंग भगंदर रोग पामि ॥ ५२ तपस्विनीप्रसंगेण प्रमेहो जायते गदः । दीक्षितस्त्रीप्रसङ्गेन जायते दुष्टरक्तवान् ॥ ५३ तपस्विनी स्त्री प्रसंग थकी प्रमेहना रोग पामि । दीक्षितस्त्रीना प्रसंग थकी रक्तपित्त नाम रोग पामि ॥ ५३ श्रोत्री(त्रि ) यस्त्रीप्रसङ्गेन जायते मस्तके व्रणी । स्वजातिजायागमने जायते हृदये व्रणी ॥ ५४ ब्राह्मणीना प्रसंग थकी माथे गुबडा थाइ | स्वकुटुंबस्त्री गमन थकी हीए गुबडु थाए ॥ ५४ हीनजातिषु गमना - ज्जायते चरण- व्रणी । पशुयोनौ च गमनात् मूत्रघातः प्रजायते ॥ ५५ Page #10 -------------------------------------------------------------------------- ________________ 198] हीनजातिस्त्रीगमन थकी पगे गुबडु थाइ । पशुजातिना गमन थकी मूत्रकच्छ रोग पामि ।। ५५ श्विनो योनौ च गमनात् भुजस्तम्भः प्रजायते । गर्भपातकजा(:) रोगाः यक्षप्लीहजलोदरा: ॥ ५६ अश्वनी जातिना गमनथी हाथ स्तंभ सरीखा थाइ । गर्भपातक थकी कालजु वाधे पीहो वाधइ जलोदरादि वाधइ॥५६॥ मयूरघातने चैव जायते कृष्णमण्डलम् । हंसघाति( ती) भवेद्यस्तु तस्य स्यात् श्वेतमण्डलम् ॥ ५७ मोरना मारनइ काला धाम दीले थाइ । हंसनी घातक नइ धोला मांडला थाइ ।। ५७ कुर्कुटे निहते चैव वक्रनाशं( सं ) प्रजायते । पारापतस्याभिघाते पीतपाणिः प्रजायते ॥ ५८ कुकडाना मारनइ वाकु नाक पामि । पारेवानो मार पीला पग थाइ ॥ ५८. शुकसारसयोर्घाते नरः स्खलितवान् भवेत् । बकघाती दीर्घगल: काकघातीत्वावुर्चक:(?) ॥ ५९ सुडासारसनो मार खलन घण पामि । बगनो मार लाबी कोटि पामि, कागनो मार एके दिशे देखइ।।५९॥ महिषीधातने चैव कृष्णगुल्मः प्रजायते । एवं नानाविधा दोषाः स्युः दुष्कर्मविपाकतः ।। ६० महिषीनो मार काला गुबड थाइ । एहवा प्रकारमा रोग भूडा कर्म थकी पामि ॥६० एते दोषाः नराणां च नरकान्ते न शंसयः (संशयः) । स्त्रीणामपि भवंत्येते निजदुष्कर्मसक्रमात् ।। ६१ ए रोग नरनइ नरके जाइ न शंसय । नारिनी जातिने पण थाइ आपणा कर्म विपाक थकी ।। ६१॥ एवं कर्मविपाकं च श्रुत्वा संसारभीरवः । कुर्वन्ति बहुपुण्यानि यथा कर्मक्षयो भवेत् ॥ ६२ Page #11 -------------------------------------------------------------------------- ________________ [99] ए कर्मविपाक सांभलीने संसारभीरुने / करे घणा पुण्यकार्य जिम कर्मनो क्षय थाइ / / 62 अत एवात्महितधी-र्मा प्रमादीर्मनागपि / पुण्यक्रियासु सर्वासु सर्वशक्त्या कुरूद्यमाम् (मम्) // 63 ते भणी आत्महीतार्थी लगारे प्रमा(द) ने करवं / पुन्यनी क्रिया सर्वने विषे आपणी शक्ते उद्यम करवू // 63 // इति श्रीलघुकर्मविपाकश्लोकाः / संवत् 1696 वर्षे मार्ग्रसरशुदि 13 रवौ लिखितं ऋषि- // --x