________________
[92] स्त्रीहत्याकारी अतिसार रोग पामे, राजानो मार क्षयन रोग पामि।
व्यंश(वैश्य)हत्याकारी रक्तरोग पामे नरके जाए || १४ दर व? )ञ्जपतानकयुत्तः (क्तः) शौदहन्ता भवेन्नरः । कारूणां च वधे कृष्ण-रौक्षतारः प्रजायते ॥ १५
दंजरोग पतानकरोग शौद्रहत्यामो करनार ।
कारुण करता वधे कृष्णवर्ण बीहामणो थाए ॥ १५ उष्ट्रे विनिहते चैव जायते विकृतः स्वरः । अश्वे विनिहत्ते चैव वक्रकण्ठः प्रजायते ॥ १६
उंटनो वधक ते नर थाइ भुडा स्वरनो धणी ।
अश्वहत्यानो करणार वाकु गलु थाइ ॥ १६ स्वरे विनिहते चैव खररोमा प्रजायते । तरक्षौ विनिहते चैव जायते केकरेऽक्षणः ॥ १७
गर्दभ हत्याकारी कठण रोम थाइ ।
रींछनो मार थाइ केकरना सरखि आंखि ।। १७ शूकरे निहते चैव दन्तुरो जायते नरः ॥ १७
सहरनो मार दन्तुर थाइ ते नर ।। १७ । हरिणे निहते खञ्जः श्रृंगाले त्वेकपादकः । अजाभिघातने चैव अधिकाङ्गः प्रजायते ॥ १८
हरिणनो मार खोडो थाइ, सीयालनो मार एक पग पामि ।
बोकडानो मार अधिक अंग पामि ।। १८ उरभ्रे निहते चे( चै )व जायते पिङ्गलेक्षणः । जायते वक्रपादस्तु शुनके निहते नरः ॥ १९
धेटानो मार पीली आखि पामि ।
पग वाका थाइ कुतरानो मारने ॥ १९ नकुलस्यापि हनने जायते दद्रुमण्डलम् । शशके निहते चैव कुब्जकर्णः प्रजायते ।। २०
नकुलनो मारने उपजे द्रादना माडला । शशानो मार कुबड़ा कान थाइ ।। २०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org