________________
[94]
प्रतिष्टाभङ्गाना करणार अप्रतिष्ठा तेहनी थाइ । २७ जिनालये जले वापि शकृत् मूत्रं करोति यः । गुदरोगो भवेत्तस्य पापरूपः सुदारुणः ।। २८
धर्मस्थानकि जलाश्रये एकवार जो मूत्र करि ।
गुदनो रोग उपजइ पापरूप बिहामणुं ॥ २८ दष्टवादी खण्डितः स्यात् खल्वाट: परनिन्दकः । सभायां पक्षपाती च जायते पक्षघातभाग ॥ २९ दुष्टवचननो बोलणार नपुंसक थाइ,
टालीउ थाइ, परनिंदानो धणी । सभामध्ये पक्षपाता थाइ पक्षघातनो धणी ।। २९ कुनरवी नरकस्यान्ते जायते विप्रहेमहृत् । रूपहृत् नरकस्यान्ते जायते श्वेतकुष्टवान् ॥ ३०
भुडा नख पामि नरक थकी आवीने जेणे विप्रनु सुवर्ण चोर।
रूपानो चोर नरके जाए उपजे धोलो कोढ तेहनि ॥ ३० औदुम्बरी ताम्रचौरो नरकान्ते प्रजायते । कांस्यहारी च भवति पुण्डरीकसमु( म )न्वितः ॥ ३१
उदंबर रोग पामे त्रामानो चोर नरके जाए ।
कासानो चोर धोलो कोढ पामि ।। ३१ रीतिहत् पिङ्गलाक्षं स्यात् त्रपुहृत् श्लेष्मलो नरः । शुक्तिहारि री) च पुरुषो जायते पिङ्गामूद्धजः ॥ ३२
पीतलनो चोर आखि पीली थाइ तरवानो चोरने श्लेष्मा थाइ।
शीपनो चोर माथाना केश पीला थाइ || ३२ सीसहारी च पुरुषो जायते शीर्षरोगभाग् । घृतचौरस्तु पुरुषो जायते नेत्ररोगवान् ॥ ३३
शीषानो चोर माथानो रोग पामि ।
घृतनो चोर पामि नेत्ररोग पीहा प्रमुख ॥ ३३ दुग्धहारी च पुरुषो जायते बहुमूत्रकृत् । दधिचौर्येण पुरुषो जायते मेदसा युतः ॥ ३४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org