________________
[95]
दुधनो चोर घणु मातर् करी ।
दहीनो चोर पामि मेद रोग रसोली प्रमुख ॥ ३४ मधुचौर: स पुरुषो जायते बस्तिगंधवान् । इक्षुविकारहारी च भवेदुदरगुप्फवान् ॥ ३५
मधुनो चौर पामि वस्तीगंधवत् ।
गुड खांड प्रमुखनो चौर पेट मध्ये गोलो थाइ ॥ ३५ लोहहारी च पुरुषो बर्बराङ्गः प्रजायते । तिलचौर्येण भवति जायते मेदसा युतः ॥ ३६
लोहनो चौर बोकडा सरिखो देहि गंधाद ।
तेलनो चौर खाजनी पीडा पामि ॥ ३६ आमान्नहरणाच्चैव दन्तहीनः प्रजायते । पक्वान्नहरणाच्चैव जिह्वारोगः प्रजायते ॥ ३७
काचा धानना चोर दंतहीन थाइ ।
पाका अन्ननो चोर जिभे रोग पामि || ३७ फलहारी च पुरुषो जायते व्रणिताङ्गलिः । ताम्बूलहरणाच्चैव श्वेतोष्टः प्रजायते ॥ ३८
फलनो चोर पामि आंगलीए गुबडा ।
तंबोलनो चोर धोला होठ थाइ ॥ ३८ शाकहारी च पुरुषो जायते नीललोचनः । कन्दमूलस्य हरणात् हुस्वपाणिः प्रजायते ॥ ३९
पत्रशाकनो चोर नीला लोचन पामि ।
कंदमूलनो चोर नाहना हाथ पामि ।। ३९ सौगन्धिकस्य हरणात् दुर्गन्धाङ्गः प्रजायते । दारुहारी च पुरुषो श्विन्नपाणिः प्रजायते ॥ ४० .
सुगंधनो चोर दुर्गंध अंग पामि ।
काष्टनो चोर हाथ गलि श्रवइ ।। ४० विद्यापुस्तकहारी च कलमूकः प्रजायते । वस्त्रहारी च शैलूष-स्तूर्णाहारी च लोमशः ॥ ४२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org