________________
[97]
मामीना गमन थकी पुठे कोढ थाइ ।
मासीना गमन धकी डाबि अंगि गुबडा थाइ ॥ ४८ पितृव्यपत्नीगमने कटिकुष्टं प्रजायते । स्वसुतागमने चैव रक्तकुष्टं प्रजायते ॥ ४९
काकीना गमन थकी कडि कोढ थाइ | पुत्रीना गमन थकी रातो कोढ थाइ ।। ४९ स्वकीयभगिनीयाने पीतकुष्टं प्रजायते । भ्रातृभार्या(भिगमने युग्मकुष्टं प्रजायते ॥ ५० बहिनना गमन थकी पीलो कोढ थाइ । भोजाइना गमन थकी बेहु पासे कोढ थाइ ॥ ५० स्ववधूगमने चैव कृष्णकुष्टं प्रजायते । नृपाङ्गनाभिगमने जायते दद्रुमण्डलम् ॥ ५१
पुत्रभार्यागमन थकी कालो कोढ थाइ ।
राजानी राणीना गमन थकी पामि द्रादना मंडल ॥ ५१ मित्रभार्याभिगामी च मृतभार्या प्रजायते । स्वगोत्रस्त्रीप्रसङ्गेन जायते च भगन्दरः ॥ ५१
मित्रभार्याना गमन थकी ते नरनी स्त्री मरी जाइ । आपणा गोत्रनी स्त्री प्रसंग भगंदर रोग पामि ॥ ५२ तपस्विनीप्रसंगेण प्रमेहो जायते गदः । दीक्षितस्त्रीप्रसङ्गेन जायते दुष्टरक्तवान् ॥ ५३
तपस्विनी स्त्री प्रसंग थकी प्रमेहना रोग पामि । दीक्षितस्त्रीना प्रसंग थकी रक्तपित्त नाम रोग पामि ॥ ५३ श्रोत्री(त्रि ) यस्त्रीप्रसङ्गेन जायते मस्तके व्रणी । स्वजातिजायागमने जायते हृदये व्रणी ॥ ५४
ब्राह्मणीना प्रसंग थकी माथे गुबडा थाइ | स्वकुटुंबस्त्री गमन थकी हीए गुबडु थाए ॥ ५४ हीनजातिषु गमना - ज्जायते चरण- व्रणी । पशुयोनौ च गमनात् मूत्रघातः प्रजायते ॥ ५५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org