Book Title: Laghu Karmvipak Sastabakartha Author(s): Dharmkirtivijay Publisher: ZZ_Anusandhan View full book textPage 8
________________ [96] विद्यापुस्तकनो चोर जन्मनो मुगो थाइ । वस्त्रनो चोर वेषधारी, उननो चोर रोम घणा पामि ॥ ४१ । पट्टसूत्रस्य हरणा-निर्लोमा जायते नरः । औषधाहरणाच्चैव सूर्यवातः प्रजायते ॥ ४२ हीरागलनो चोर रोम रहीत थाइ । औषधनो चोर सूर्यवाय रोग पामि ॥ ४२ रक्तवस्त्रप्रवालादि-हारी स्यात् रक्तवातवान् । विप्ररत्नापहारी च अनपत्य(:) प्रजायते ॥ ४३ रातोवस्त्र प्रवालादिनो चोर रतवायु थाए । ब्राहमणादिकना रत्नानो चोर छोरु न थाए ।। ४३ देवस्वहरणाच्चैव जायते विविधज्वरी । नानाविधद्रव्यचौर्ये जायते ग्रहणी गदाः ॥ ४४ देवना द्रव्यनो चोर पामि विविधप्रकारि ज्वर । अनेक प्रकारना द्रव्यनो चोर संग्रहणी रोग पामि ॥ ४४ मातगामी भवेत् यस्तु लिङ्गं तस्य विनश्यति ॥ चण्डालीगमने चैव हीनकुष्टं प्रजायते ॥ ४५ मातानु गमननो करणार तेहतुं लिंग विणसे ! चांडालीगमन थकी हीन कोढ पामि ॥ ४५ गुरुजायाभिगमने मूत्रकृच्छं प्रजायते विश्वस्थभार्यागमने गजचर्मा प्रजायते ॥ ४६ गुरुनि स्त्रीना गमन थकी मूत्रकृच्छ रोग थाइ । विश्वासकारीनी स्त्री गमने हाथीना सरिखो चर्म थाइ ।। ४६ मातृसपत्नीगमने जायते चाश्मरी गदः । पितृश्वसायाः गमने दक्षिणाङ्गे व्रणीभवेत् ॥ ४७ अपरमाताना गमन थकी पाणही (पाहणी) उपजइ । फोइना गमन थकी जमणे पासे गुबड़ा थाइ ॥ ४७ मातुलीगमने चैव पृष्टीकुष्टं प्रजायते । मातृश्वसाभिगमने वामाले व्रणवान् भवेत् ॥ ४८ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 6 7 8 9 10 11