Book Title: Laghu Karmvipak Sastabakartha Author(s): Dharmkirtivijay Publisher: ZZ_Anusandhan View full book textPage 6
________________ [94] प्रतिष्टाभङ्गाना करणार अप्रतिष्ठा तेहनी थाइ । २७ जिनालये जले वापि शकृत् मूत्रं करोति यः । गुदरोगो भवेत्तस्य पापरूपः सुदारुणः ।। २८ धर्मस्थानकि जलाश्रये एकवार जो मूत्र करि । गुदनो रोग उपजइ पापरूप बिहामणुं ॥ २८ दष्टवादी खण्डितः स्यात् खल्वाट: परनिन्दकः । सभायां पक्षपाती च जायते पक्षघातभाग ॥ २९ दुष्टवचननो बोलणार नपुंसक थाइ, टालीउ थाइ, परनिंदानो धणी । सभामध्ये पक्षपाता थाइ पक्षघातनो धणी ।। २९ कुनरवी नरकस्यान्ते जायते विप्रहेमहृत् । रूपहृत् नरकस्यान्ते जायते श्वेतकुष्टवान् ॥ ३० भुडा नख पामि नरक थकी आवीने जेणे विप्रनु सुवर्ण चोर। रूपानो चोर नरके जाए उपजे धोलो कोढ तेहनि ॥ ३० औदुम्बरी ताम्रचौरो नरकान्ते प्रजायते । कांस्यहारी च भवति पुण्डरीकसमु( म )न्वितः ॥ ३१ उदंबर रोग पामे त्रामानो चोर नरके जाए । कासानो चोर धोलो कोढ पामि ।। ३१ रीतिहत् पिङ्गलाक्षं स्यात् त्रपुहृत् श्लेष्मलो नरः । शुक्तिहारि री) च पुरुषो जायते पिङ्गामूद्धजः ॥ ३२ पीतलनो चोर आखि पीली थाइ तरवानो चोरने श्लेष्मा थाइ। शीपनो चोर माथाना केश पीला थाइ || ३२ सीसहारी च पुरुषो जायते शीर्षरोगभाग् । घृतचौरस्तु पुरुषो जायते नेत्ररोगवान् ॥ ३३ शीषानो चोर माथानो रोग पामि । घृतनो चोर पामि नेत्ररोग पीहा प्रमुख ॥ ३३ दुग्धहारी च पुरुषो जायते बहुमूत्रकृत् । दधिचौर्येण पुरुषो जायते मेदसा युतः ॥ ३४ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11