Book Title: Laghu Karmvipak Sastabakartha
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 10
________________ 198] हीनजातिस्त्रीगमन थकी पगे गुबडु थाइ । पशुजातिना गमन थकी मूत्रकच्छ रोग पामि ।। ५५ श्विनो योनौ च गमनात् भुजस्तम्भः प्रजायते । गर्भपातकजा(:) रोगाः यक्षप्लीहजलोदरा: ॥ ५६ अश्वनी जातिना गमनथी हाथ स्तंभ सरीखा थाइ । गर्भपातक थकी कालजु वाधे पीहो वाधइ जलोदरादि वाधइ॥५६॥ मयूरघातने चैव जायते कृष्णमण्डलम् । हंसघाति( ती) भवेद्यस्तु तस्य स्यात् श्वेतमण्डलम् ॥ ५७ मोरना मारनइ काला धाम दीले थाइ । हंसनी घातक नइ धोला मांडला थाइ ।। ५७ कुर्कुटे निहते चैव वक्रनाशं( सं ) प्रजायते । पारापतस्याभिघाते पीतपाणिः प्रजायते ॥ ५८ कुकडाना मारनइ वाकु नाक पामि । पारेवानो मार पीला पग थाइ ॥ ५८. शुकसारसयोर्घाते नरः स्खलितवान् भवेत् । बकघाती दीर्घगल: काकघातीत्वावुर्चक:(?) ॥ ५९ सुडासारसनो मार खलन घण पामि । बगनो मार लाबी कोटि पामि, कागनो मार एके दिशे देखइ।।५९॥ महिषीधातने चैव कृष्णगुल्मः प्रजायते । एवं नानाविधा दोषाः स्युः दुष्कर्मविपाकतः ।। ६० महिषीनो मार काला गुबड थाइ । एहवा प्रकारमा रोग भूडा कर्म थकी पामि ॥६० एते दोषाः नराणां च नरकान्ते न शंसयः (संशयः) । स्त्रीणामपि भवंत्येते निजदुष्कर्मसक्रमात् ।। ६१ ए रोग नरनइ नरके जाइ न शंसय । नारिनी जातिने पण थाइ आपणा कर्म विपाक थकी ।। ६१॥ एवं कर्मविपाकं च श्रुत्वा संसारभीरवः । कुर्वन्ति बहुपुण्यानि यथा कर्मक्षयो भवेत् ॥ ६२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11