Book Title: Laghu Karmvipak Sastabakartha
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
198]
हीनजातिस्त्रीगमन थकी पगे गुबडु थाइ ।
पशुजातिना गमन थकी मूत्रकच्छ रोग पामि ।। ५५ श्विनो योनौ च गमनात् भुजस्तम्भः प्रजायते । गर्भपातकजा(:) रोगाः यक्षप्लीहजलोदरा: ॥ ५६
अश्वनी जातिना गमनथी हाथ स्तंभ सरीखा थाइ । गर्भपातक थकी कालजु वाधे पीहो वाधइ जलोदरादि
वाधइ॥५६॥ मयूरघातने चैव जायते कृष्णमण्डलम् । हंसघाति( ती) भवेद्यस्तु तस्य स्यात् श्वेतमण्डलम् ॥ ५७
मोरना मारनइ काला धाम दीले थाइ ।
हंसनी घातक नइ धोला मांडला थाइ ।। ५७ कुर्कुटे निहते चैव वक्रनाशं( सं ) प्रजायते । पारापतस्याभिघाते पीतपाणिः प्रजायते ॥ ५८
कुकडाना मारनइ वाकु नाक पामि ।
पारेवानो मार पीला पग थाइ ॥ ५८. शुकसारसयोर्घाते नरः स्खलितवान् भवेत् । बकघाती दीर्घगल: काकघातीत्वावुर्चक:(?) ॥ ५९
सुडासारसनो मार खलन घण पामि ।
बगनो मार लाबी कोटि पामि, कागनो मार एके दिशे देखइ।।५९॥ महिषीधातने चैव कृष्णगुल्मः प्रजायते । एवं नानाविधा दोषाः स्युः दुष्कर्मविपाकतः ।। ६०
महिषीनो मार काला गुबड थाइ ।
एहवा प्रकारमा रोग भूडा कर्म थकी पामि ॥६० एते दोषाः नराणां च नरकान्ते न शंसयः (संशयः) । स्त्रीणामपि भवंत्येते निजदुष्कर्मसक्रमात् ।। ६१
ए रोग नरनइ नरके जाइ न शंसय ।
नारिनी जातिने पण थाइ आपणा कर्म विपाक थकी ।। ६१॥ एवं कर्मविपाकं च श्रुत्वा संसारभीरवः । कुर्वन्ति बहुपुण्यानि यथा कर्मक्षयो भवेत् ॥ ६२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 8 9 10 11