Book Title: Kupaksha Kaushik Sahasra Kiran Aparnam Pravachan Pariksha
Author(s): Dharmsagar, Narendrasagarsuri, Munindrasagar, Mahabhadrasagar
Publisher: Shasankantakoddharsuri Jain Gyanmandir

View full book text
Previous | Next

Page 9
________________ [ ] પ્રાન્ત પૂ. આચાર્ય ભગવંતશ્રીને વિનંતિ કરવાની કે--પૂ. મહોપાધ્યાય શ્રી ધર્મસાગરજી ગણિવર્ય બનાવેલા બીજા બીજા પણ પ્રૌઢ ગ્રંથોનો અનુવાદ કરીને-કરાવીને જૈન સમાજના અભ્યાસી વર્ગને અર્પણ કરો, જે કાર્યથી કુપાક્ષિકો અને ઈતિહાસકારોએ પૂ. મહોપાધ્યાયશ્રી અંગે જૈન સમાજમાં જે ગેરસમજ ઊભી કરી છે તે દૂર થાય. અને પૂ. મહોપાધ્યાય શ્રી ધર્મસાગરજી ગણિના તેજસ્વી જાજરમાન ઓજવી શાસ્ત્ર-શાસન અને તપગચ્છના સંરક્ષણ માટેના ભોગોને જાણી શકે એજ અભ્યર્થના. प. पू. तपागणसौधस्तंभ-महोपाध्याय-श्री धर्मसागरगणिवर-स्त्युत्यष्टकम् सिताम्बरे यो विमले तपागणे-ऽभवत् प्रभावान् नभसीव भास्करः । जिनाङ्गषड्दर्शनशास्त्रवेदिनं, नमामि तं वाचकधर्मसागरम् ॥१॥ आचार्यवर्यो विजयादिदानसत्-सूरीश्वरो वाचकसत्पदाङ्कितम् । चकार यं पीतजिनाऽऽगमाऽमृतं, नमामि तं वाचकधर्मसागरम् ॥२॥ श्रीकल्पसूत्रे किरणावली बुध-प्रिया सुवृत्ती रचिता सविस्तरा । तथाऽन्यशास्त्राण्यपि येन धीमता, नमामि तं वाचकधर्मसागरम् ॥३॥ जिनेन्द्रवाणीरसविद्धधातवे यस्मै नमस्यन्ति गुणानुरागिणः । जिनेशशास्त्रानुगवाक्यविस्तरं, नमामि तं वाचकधर्मसागरम् ॥४॥ यस्माद् भजन्ते स्म भयं कुपाक्षिकाः, चामुण्डिकाया हरिणा हरेरिव । उत्सूत्रदुःखकण्टकभेदनोद्यतं, नमामि तं वाचकधर्मसागरम् ॥५॥ यस्य प्रसिद्धो भुवने क्षमावतो, यशश्रयः शङ्खशशाङ्कनिर्मलः। षड्जीवकायाऽवनतत्परं सदा, नमामि तं वाचकधर्मसागरम् ॥६॥ शान्तत्वदान्तत्वमुमुक्षुतादयो, यस्मिन् गुणा रत्नवदर्णवे वराः। भावानुकम्पाञ्चितचारुचेतसं, नमामि तं वाचकधर्मसागरम् ॥७॥ इत्थं स्तुतो हर्षभराद् गणीश्वरः, स्तम्भायमानः तपगच्छमन्दिरे । श्रीमानुपाध्यायपदाङ्कितः सुधी--र्जयत्यजस्रं गणिधर्मसागरः ॥८॥

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 502