Book Title: Kshatriyakund
Author(s): Darshanvijay
Publisher: Jain Prachya Vidyabhavan

View full book text
Previous | Next

Page 91
________________ ક્ષત્રિયકુંક *२ मुनिविहारभूमि कप्पइ निम्मंथाण वा निम्गथीण वा पुरथिमेषं जाव अंग मगहाओ एतए, दक्खिणेणं जाव कोसंबीओ, पञ्चत्थिमेणं जाव थूणा विसयाओ, उत्तरेणं जाव कुणाला विसयाओ एत्तए । एताव ताव कप्पइ । एताव ताव आरिए खेत्ते । णो से कप्पइ एत्तो बाहिं। तेण परं जत्थ नाण-दसण-चरित्चाई उस्सप्पंति त्ति बेमि। ['बृहत्कल्पसूत्र' उ० १ सू० ५०] ..... .... ...., फरूक्तिो अह इदाणि खेतम्मि । चउदिसि समणुष्णावं, मोत्तूण परेण पडिसेझे। -नि. ३२१०॥ नि० ३२४२, व्याख्या- कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा पूर्वस्यां दिशि यावदंग-मगधान् एतुं विहर्तुम् । अंगा नाम चम्पाप्रतिबद्धों जनपदः। मगधा-राजगृहीप्रतिबद्धो देशः। दक्षिणस्यां दिशि यावत् कौशाम्बीमेतुम् । प्रतीच्या दिशि स्थूणाविषयं यावदेंतुम्। उक्तरस्यां दिशि कुणाला विषयं यावदेतुम् । सूत्रे पूर्व-दक्षिणादिपदेभ्यस्तृतीयानिर्देशो लिंबण्याययश्च प्राकृतत्वात् । एतावत् तावत् क्षेत्रमधीकृत्य विह कल्पते। कुतः ? इत्याह-एतावत् तावद् यस्मादार्यक्षेत्रम् । नो "से" तस्य निम्रन्थस्य निन्ध्या वा कल्पते. “ अतः” एवंविधाद् आर्यक्षेत्राद् बहिविहर्तुम् । ततः परं बहिर्वेशेषु अपि सम्प्रतिनृपतिकालादारभ्य यत्र ज्ञान

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122