Book Title: Kshatriyakund
Author(s): Darshanvijay
Publisher: Jain Prachya Vidyabhavan
View full book text
________________
- हारि० टीका-भगवतोऽपि कोलाकसत्रिवेसे बहुलो नाम प्रायमः षष्ठस्य तपोविशेषस्य पारणके किम् ? 'पयसा' इति पायो समुपनीतवान् 'वसुधारा' इति तद्गृहे वसुधास पर्तितेति मायाक्षरायः॥
(पृ० १८९) दूइज्जतमा पिउणो बयसं, तिच्या अभिन्महा पंचः । अचिवत्तुम्महि नवसमा १, णिचं वोसह २. मोणेणं ३ ॥नि०४१२॥ पाणीपत्तं ४ गिहिवंदणां ५ च तओ बद्धमाष-वेगवई पणदेवसूलपाणिंदसम्म बसडिअम्मामे नि०१६॥
हारि० व्याख्या-विहस्तो मोसकसनिवेशं प्राप्तस्य भगवतः तनिवासी दुइजन्तकाभिधानपाषण्डस्थो तिजंतक एवोच्य पितुःसिद्धार्थस्य वयस्यः-स्निग्धकः सोऽभिवाद्य भगवंत वसतिं दत्तवान् इति वाक्यशेषः । विहृत्य च अन्यत्र, वर्षाकालगमनाय पुनस्तत्रैवागतेन विदितकुलपत्यभिप्रायेण, किम् ? 'तिव्वा अभिमाहा पंच ' ति तीवाः-रौद्राः अभिग्रहाः पञ्च गृहीता इति वाक्यशेषः । . .. xx एतान्, अभिग्रहान् गृहीत्वा तथा तस्मानिर्गत्य ' वासs ट्ठिअम्गामेति, वर्षाकालं अस्थियामे स्थित इति अध्याहारः (पृ०१९३)
ताहे सों (शूलपाणि) भीओ दुगुणं खामेइ (पृ० १९२)
ततो उप्पलो वंदित्ता गओ, तत्थ सामी अद्धमासेण खमति एसो पढमो वासारतों १ ततो सरए निग्गंतूण मोरागं नाम सण्णिवेस गओ, तत्य सामी बाहिं उज्जाणे ठिो । (१९३)
रोद्दा य सत्तयण, थुइ दससुमिणुप्पलऽद्धमासे' य । मोराए सकार, सको अच्छंदए कुविओ ॥नि०४५४॥
ad

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122