Book Title: Kshatriyakund
Author(s): Darshanvijay
Publisher: Jain Prachya Vidyabhavan
View full book text
________________
C समणे मगवं महावीरे कासात्तेणं, तस्स तमो नामधिज्जा एवमाहिजंति, तं जहा-अम्मापिउसंतिए वद्धमाणे १, सहसमुइयाए समणे २, अयले भयमेरवाणं परिसहोवसम्याणं खतिखमे पडिमाणं पालए धीमं अरतिरतिसहे दविए वीरियसंपन्ने देवेहिं से णामं कयं समणे भगवं महावीरे ३, (सूत्र १०८) समणस्सः भगवओ महावीरस्स पिया कासवगुत्तेणे, तस्स णं तो नामधिज्जा एवमाहिजंति, तं जहा सिद्धत्थेइ वा १, सिज्सेइ वा २, जसंसेइ वा ३॥ समणस्स भगवमो महावीरस्स माया वसिट्टगुत्तेणं, तीसे तओ नामधिज्जा एवमाहिज्जति, तं जहा-तिसलाइ वा १, चिंदेहदिन्नाइ वा २, पीइकारिणीइ वा ३॥ समणस्स मगधओ महावीरस्स पित्तिजे मुपासे । जिढे भाया नंदिवद्धणे । भगिणी सुदंसणा। भारिया जसोया कोडिन्नागुत्तेणं । समणों भगवओ महावीरस्स धूआ कासवगुत्तेणं, तीसे दो नामधिज्जा एवमाहिज्जति, तं जहा-अणोज्जाइ वा १, पियदसणाइ वा २॥समणस्स भगवओ महावीरस्स नत्तुई कासवगुत्तेणं तीसे णं दो नामधिज्जा एवमाहिज्जंति, तं जहा-सेसवइइ वा १, जसवई वा २ । (सू० १०९) . समणे भगवं महावीरे दाखे यसपइने परिसबे आलीणे भइए विणीए. नाए नायाने बायकुतकदे विदेहे विदेदियो विवाहनावे मिहसमाले तीसं कासाई विदेहंसि हि कटु । सू० ११०॥
(कल्पसूत्र', सूत्र-१०८, १०९, १६.) १२८ वैशालिक मकान महावीर____A एवं से उदाहु अणुत्तरनाणी अणुत्तरदंसी अणुत्तस्नाणसणघरे, अरहा नायपुत्तो भगवं वेसालिए वियाहिर शा

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122