Book Title: Ketlik Aetihasik Aprakat Krutio
Author(s): Suyashchandravijay, Sujaschandravijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 7
________________ श्री जिनपादरतं आनन्दाकरवि नं दनदं भव द रदावानलभ विश्वसुरासुरव मदनवधैक ललनाजन [वि] मुखं सूरीश्वरमुकुटं विधुतारं द्या धारं सागरपोतं ग सुनीरं र नतपादं उ मेशसमानं पा तारं श्री नन्दनरूप ध रसार विद्वज्जनकृतधर्म विचारं यजयरवपर साधुकपोतं तिनाथं गुण ग णगम्भीरं नदयाबलभ र जितवादं ज य ३. श्रीहीरविजयसूरिस्वाध्याय दा न म्रनरोत्तम उ त्तममानं नाबन्धन पा तनिवारं R श्री सिद्धान्तनि रूपणकारं वन्दे हीरविजयगणधारं ही नाचारनगे प विधारं वन्दे हीरविजयगणधारं र त्नत्रयधारक ऋ षिसारं वन्दे हीरविजयगणधारं विदितविपुलऋ षि भाषिते सारं, वन्दे हीरविजयगणधारं जयकरपालित पंचाचारं वन्दे हीरविजयगणधारं य नभरेण विखंडि तमारं वन्दे हीरविजयगणधारं सूरकिरणखर तपसाऽवारं, वन्दे हीरविजयगणधारं ध्या नेशं ध्या पितमेशं री ण मोहभट रि पुसन्दोहविज य निष्णातं य शोविख्यातं श मसुखदं सुरत निखिलमुनीशशिरोवतंसं नाथीकुक्षिसरोवरहंसं, साहकउंराकुलकजकासारं वन्दे हीरविजयगणधारं ॥ गणधरविजयदानगुरुसीसं, भविजनपूरितचित्तजगीसं, विद्याकुशलकीरे सहकारं वन्दे हीरविजयगणधारं ।। री तिबलेनाs श र्मकरं सु गुरुविस्तारं वन्दे हीरविजयगणधारं रु अवतारं वन्दे हीरविजयगणधारं ॥ इति पं. विद्याकुशलकृतः श्रीहीरविजयसूरिस्वाध्याय: । सं. १६१७ वर्षे चैत्र शुदि ५ दिने कृतः ॥ ११० अनुसन्धान- ५४ श्रीहेमचन्द्राचार्यविशेषांक भाग - २

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14