Book Title: Ketlik Aetihasik Aprakat Krutio Author(s): Suyashchandravijay, Sujaschandravijay Publisher: ZZ_Anusandhan View full book textPage 8
________________ फेब्रुआरी २०११ श्रीहीरविजयसूरिस्वाध्याय श्रीजिनपादरतं विधुतारं, श्रीनन्दनरूपं धरसारम् । श्रीसिद्धान्तनिरूपणकारं, वन्दे हीरविजयगणधारम् ॥१॥ आनन्दाकरविद्याधारं, विद्वज्जनकृतधर्मविचारम् । हीनाचारनगे पविधारं, वन्दे हीरविजयगणधारम् ॥२॥ नन्दनदं भवसागरपोतं, जयजयरवपरसाधुकपोतम् । रत्नत्रयधारकऋषिसारं, वन्दे हीरविजयगणधारम् ॥३॥ दरदावानलभङ्गसुनीरं, यतिनाथं गुणगणगम्भीरम् । विदितविपुलऋषिभाषितसारं, वन्दे हीरविजयगणधारम् ॥४॥ विश्वसुरासुरवरनतपादं, दानदयाबलभरजितवादम् । जयकरपालितपञ्चाचारं, वन्दे हीरविजयगणधारम् ॥५॥ मदनवधैकउमेशसमानं, नम्रनरोत्तमउत्तममानम् । यत्नभरेण विखण्डितमानं, वन्दे हीरविजयगणधारम् ॥६॥ ललनाजनविमुखं पातारं, सूनाबन्धनपातनिवारम् । सूरकिरणखरतपसाऽवारं, वन्दे हीरविजयगणधारम् ॥७॥ सूरीश्वरमुकुटं ध्यानेशं, रीतिबलेनाऽध्यापितमेशम् । रीणमोहभटगुरुविस्तारं, वन्दे हीरविजयगणधारम् ॥८॥ रिपुसन्दोहविजयनिष्णातं, शर्मकरं सुयशोविस्तारम् । शमसुखदं सुरतरुअवतारं, वन्दे हीरविजयगणधारम् ॥९॥ निखिलमुनीशशिरोवतंसं, नाथीकुक्षिसरोवरहंसम् । साहकउंराकुलकजकासारं, वन्दे हीरविजयगणधारम् ॥१०॥ गणधरविजयदानगुरुसीसं, भविजनपूरितचित्तजगीसम् ।। विद्याकुशलकीरे सहकारं, वन्दे हीरविजयगणधारम् ॥१०॥Page Navigation
1 ... 6 7 8 9 10 11 12 13 14