________________
श्री जिनपादरतं
आनन्दाकरवि
नं दनदं भव
द रदावानलभ
विश्वसुरासुरव मदनवधैक
ललनाजन [वि] मुखं
सूरीश्वरमुकुटं
विधुतारं
द्या धारं
सागरपोतं
ग सुनीरं
र नतपादं
उ मेशसमानं
पा तारं
श्री नन्दनरूप ध रसार विद्वज्जनकृतधर्म विचारं
यजयरवपर साधुकपोतं
तिनाथं गुण ग
णगम्भीरं
नदयाबलभ र जितवादं
ज
य
३. श्रीहीरविजयसूरिस्वाध्याय
दा
न म्रनरोत्तम उ त्तममानं
नाबन्धन
पा तनिवारं
R
श्री सिद्धान्तनि
रूपणकारं वन्दे हीरविजयगणधारं
ही नाचारनगे
प विधारं वन्दे हीरविजयगणधारं
र त्नत्रयधारक
ऋ षिसारं वन्दे हीरविजयगणधारं विदितविपुलऋ षि भाषिते सारं, वन्दे हीरविजयगणधारं जयकरपालित पंचाचारं वन्दे हीरविजयगणधारं य नभरेण विखंडि तमारं वन्दे हीरविजयगणधारं सूरकिरणखर
तपसाऽवारं, वन्दे हीरविजयगणधारं
ध्या नेशं
ध्या पितमेशं री ण मोहभट
रि पुसन्दोहविज य निष्णातं य शोविख्यातं श मसुखदं सुरत निखिलमुनीशशिरोवतंसं नाथीकुक्षिसरोवरहंसं, साहकउंराकुलकजकासारं वन्दे हीरविजयगणधारं ॥ गणधरविजयदानगुरुसीसं, भविजनपूरितचित्तजगीसं, विद्याकुशलकीरे सहकारं वन्दे हीरविजयगणधारं ।।
री तिबलेनाs
श र्मकरं सु
गुरुविस्तारं वन्दे हीरविजयगणधारं रु अवतारं वन्दे हीरविजयगणधारं
॥ इति पं. विद्याकुशलकृतः श्रीहीरविजयसूरिस्वाध्याय: । सं. १६१७ वर्षे चैत्र शुदि ५ दिने कृतः ॥
११०
अनुसन्धान- ५४ श्रीहेमचन्द्राचार्यविशेषांक भाग - २