Book Title: Kashayjay Bhavna
Author(s): Kanakkirti Maharaj
Publisher: Anekant Shrut Prakashini Sanstha

View full book text
Previous | Next

Page 40
________________ ※※※※※※※※※※※※※※※※※※※※※※※※※※※ पारायजय-भावना श्लोकानुक्रमणिका PRATAK KNKNLNA १. अभ्युत्थानविधि २१. न मानिनः केऽपि २२. न मायया धर्म २३. न स्वामिनं न २४- नो संवृणोति आ - आराध्यमानस्य २५- पीनाकस्य कथा ३- इति कनककीर्ति *४. इमे कषायाः JANK | 4. कषायवानो लभते ६. कोपी नाशयांत - कोपेन कश्चिदपरं ८- कोपी न शेते २६. भवभयहरं शान्तं २७- भारं समुदहन्ति २८. भ्रूभङ्गभङ्गुरंत ※※※※※※※※※※※※※**********※*※*※*※**※*※*※ २९- यतः कषायैरिह 30. येन कषाय चतुष्कं ९. चित्तेन चिन्तयति ANTR NASK ३१. राजा धर्मरतः , १०- छिद्रावलोकन परं PN ३२- लिखति सिञ्चति ३३. लोभेन रात्रौ न | ११- जाति विपुला कुलं १२- जिनालयमनुत्तरं 14ANGANZANIANTH VASNA १३- त्यक्त्याशेषपरिग्रहा ३४. वित्तार्थी नृपसेवया ३५. विद्या न कीर्ति ३६- विमुक्तिकान्ता ३७- व्याघ्री नो कुपिता १४- दानं न पूजा १५- दुरन्तसंसार समुद्र १६. दुःखं न जानाति ३८- शेते नित्यं त्रुटित १७- धीरोऽपि चारु ३९. शृंगाग्रं सहसा १८. न तदरिरतिरुष्टः ४०- सर्वदा कलित १९- न तस्य माता ४१. स्वबन्धुभिः सद्धचनै १७ २०. न भोजयत्य 解决來米米米米米米米米米米米米米米米米米米米米米米来

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47