Book Title: Karan Prakash
Author(s): Bramhadev, Sudhakar Dwivedi
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
भूमिका ।
ब्रह्मदेवः । (१०१४ )
आसीञ्चन्द्रदेवतनयो माथुरो ब्राह्मणोऽयम् । एनेनाssर्यभटानुसारेण शकदिमिते १०१४ शके करणप्रकाशनामकं करणं विरचितम् । अत्र मध्यमाधिकारः । तिथ्यधिकारः । स्पष्टाधिकारः । त्रिप्रभाधिकारः । चन्द्रग्रहणाधिकारः । सूर्यग्रहणाधिकारः । उदयास्ताधिकारः । शृङ्गोन्नत्यधिकारः । ग्रहयुत्यधिकारः । इति नवाधिकाराः संक्षेपतो विलिखिताः सन्ति २२५ लोकैः ।
माध्व* मतीया एतत्करणानुसारेणागतान् तिथ्यादीन् व्रतोपवासादिषु स्वीकुर्वन्ति । ब्रह्मदेवस्यान्या कृतिरस्माभिर्नोपलब्धा । करणप्रकाशकस्यातीव दुर्मिलं लिखित पुस्तकं शुद्धं प्राचीनं च काशिकराजकीय पाठशालासरस्वतीभवने वर्त्तते । तस्मादेव मया स्वविया वासनाभिर्विभूष्य सर्वेषामुपकारायायं संशोध्य मुद्रितः ।
यद्यप्ययं ग्रन्थारम्भे स्वकीयं करणमार्यभटानुसारीति विलिलेख तथापि ग्रन्थस्य सूक्ष्मधियाऽवलोकनेन बहुत्रान्यथा प्रतिभाति बहुत्र लोक्तसदृशमेव |
-
शङ्करवालकृष्णदीक्षितलेखानुसारेण ब्रह्मदेवमतेन ४४९ शकेऽय. नांशाभावः प्रत्यब्दमेककलायनगतिश्च ( भारतीय ज्योतिःशास्त्रस्य २४०२४१ पृष्ठे विलोक्ये) परन्त्वत्रायनभागचर्चा न कुत्रापि दृश्यते ।
* माध्वसाम्प्रदायिककृष्णामृतव्याक्यार्थे ।
विष्णोश्च जन्मदिवसानि हरेर्दिनं च विष्णुव्रतानि विविधानि च विष्णुभं च । कार्याणि चायशास्त्रत एव सर्वे "रित्यादि तथा "आर्यभटसिद्धान्तसंमतकरणप्रकाशय
न्थः " इति ।
46
Aho! Shrutgyanam

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 284