Book Title: Kamal Panchshatika Stotram Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 4
________________ अनुसंधान - १५• 35 गिरीश : श्री सार्ध्वप्रकट कमलाङ्गोद्भवहती गभीरः श्रीपार्थः कमलनिधिवत्सगुणमणिः । जनान्तर्बाहीकाभयकमलकारः कलिमलं ममच्छिन्द्यादीश ! कमलरिपुवद्विश्वविपिने ||१८|| ददानः सद्बोधं कमलजनतानामपि विभो ! - ऽ द्वितीयत्वे पूर्ण: कमलश इव प्रीतिकरणः । परिस्फूर्जत्कीति स्फुरति कमलाभृतिसिता क्रियाणां पुण्यानां तवककमलापं प्रवदतः ||१९|| प्रतीक्ष्यः स्वर्गाधीश्वर कमलनाथादिमसुरैमहातेजस्त्वेन त्वमसि कमल: कर्मदहनः । सतां विघ्नव्यापव्यपगमविधौ "भूषकमलस्तव श्लोकः पूर्ण कमलभवमप्याशु जितवान् ॥२०॥ तमोदैत्यध्वंसे "कमलशयवद् भाति भुवने नमत्पुंसामीशो भविकमल (ला) लोनिर्मितिचणः । परिक्षिप्तन्यक्षाऽहितकर्मलल: पावनगतिर्जगत्प्रौढावासांगणकमललीभूतसुयशाः ॥ २१ ॥ १० चिरंजीयात्सार्वः कमलरुहपाणिक्रमयुगः स्वयंभावात्सेवाऽणुकेमलर्लंगीर्वाणनिकरः । सदा सम्यग्निर्नाशितनिजयश: स्तावकैमलः चलन्मायुर्दष्टज्वरकमललाद्यामयहर ( : ) ||२२|| यदाऽहं त्वत्सेवां "चकमलभिकर्मीकृतसुखस्तदास्यां सत्पुण्यात्कमलऽसि वधत्याजनकृते । चरित्रस्वीकारे कमलऽयमलोसीन्द्रियदमे १. स्मर, २. समुद्रः, ३. भैषजकारो वैद्यः, ४. मृगारिः सिंहः, ५. कमरो मूर्ख, ६. कलश, ७. कलाभृच्चन्द्रः, ८. कलापम् ९. जलपतिर्वरुणः, १०. •. मधूरधारी कार्त्तिकेयः, ११. गणेशः, १२.जलभवश्चन्द्रः, १३.जलशायी कृष्णः १४. भविकक्षेममंडली श्रेणी, १५. रिपु, १६. मंडल: श्वा, १७. मंडलं परिधिः, १८. जलरुहं पद्मं १९. निपुण:, २० मंडलं द्वादशराजकं २१. मंड: शोक:, २२. मंडलं कुष्टं, २३. अभिलषितवान्- आत्मनेपदमनित्यमिति, २४. कमठं आचष्टे, २५. कमठः कच्छपः स इवाचरतीति कमट् । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20