Book Title: Kamal Panchshatika Stotram
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 9
________________ अनुसंधान- १५ •40 जनुष्यासीत्तेऽमः कमलल (कमलकल ?) राशिमंहमयः । क्षमामध्ये क्षान्तः सपदिकमलाकेलिकरणा । वदन्वेदार्थौघं जिनकमलहंसांकसदृशः भवाब्धेः संशोषे कमलशभवः शम्भवचणः ||१९|| कमलमुखविपक्षो मध्यमाऽभावतस्त्वं कमलमुखकुरङ्गैः सेवनीयो वनान्ते । कमलचरण भक्तैर्नैवलक्ष्यस्वरूपः कमलभयविमुक्तः प्राणमत्कन्धराणाम् ॥२०॥ कमलजनकतेजाः सौख्यसम्पत्प्रदाता कमलजेननरोव्यागेऽपि सन्तापहारी । कमलमितमनन्तं मुक्तिसातं भवन्तं कमलमुखसमस्तव्यन्तरेन्द्रार्च्चमीडे ॥२१॥ सकलकमलयातप्राज्यलब्धिप्रपञ्चः सुमृदुकमलणं श्रीन्यक्कृतस्वर्णवर्णः । विशद कमलकान्तस्थायिसन्नीरभाष: प्रसृमरकैमलङ्कोपद्रवद्रावकोऽसि ||२२|| सरुचिकैमलबालव्यालरौद्रे प्रघाते निशितकमलपत्रच्छिन्नवीरोर्द्धजाते । हरिभरकम लेणुव्याप्तरूपे जयन्ते २० विश" इह कमलाले नामभाजो लभन्ते ||२३|| अरुण कमल शाखः कल्पशाखीव विश्वे दधिकमलबेका भव्याहृतिः शान्तिदाता । कुरुबककमलञ्जोद्यानवासी व्रतस्थो १. कलकील ( कल ) राशि:, २. कलाकेलिः कामः, ३. कलहंसाङ्को ब्रह्मा, ४. कलशभवोऽगस्तिः, ५. कमलमुखाः कृष्णाऽऽननाः, ६. कमलमुखा वानराः, ७. कालो - महाकालः ८. कालो यमः, ९. कालो यमस्तस्य जनकः पिता सूर्य:, १०. कालो मरणं, ११. कालमनेहसं, १२. कालो व्यन्तरः, १३. करो हस्तः याता प्राप्ता, १४. करणं शरीरं, १५. करको नीरपात्रं, १६. करकः करवाल, १७. करपत्र, १८. प्रत्रास्य, १९. करेणु, २० नराः, २१. कराले, २२.करशाखो नखः, २३. करम्बः, २४. करञ्जः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20