Book Title: Kamal Panchshatika Stotram
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
अनुसंधान - १५ • 46
१५
१७
यदलिपिक मलालण्नादतः सादमुक्त: कलमकमललाडते नयः पावनत्वात् । अपि भृतमलाल संसृतेः क्षोणिपं च अनुपधिकमलालस्वंतयेनापदस्ताः ||१३|| - दाम्भिकमलरीत्यगति सूचकमलेचकार तान्तिपदम् । 'दांडाजनिकमलति च विभवं शीत कमलारयति ॥ ९४ ॥ अलकर्मकमलचयसि रुचा जित कमलाबूयसे भवाम्बुनिधौ । फुल्लकमलरचदपि तो अंगारकमलवयज्जिनो भृतकम् ॥ ९५ ॥ क्षिप्ताङ्गारिकमलवैचश्रितं वचस्तेऽपिकमष्टि । आसेचनकमैलोगं त्वामीडेऽनणुकमलघिष्ठम् ॥९६॥ क्लृप्ताकॅल्पकमलसस्तुल्याङ्गारिकमलेट् करद्वितयम् । कृत्वा वचः प्रमोदं कमलभ्यङ्कमलभत नासौ ॥९७॥ पादाम्बुजैरपि तुरुष्कमलञ्चकार जेतुं मुखेन च शशाङ्कमलम्बभूव । लीलाविनायकमलक्ष्मणमाततान ध्यानेन कण्टकैमलक्ष्यघसिर्जघान ॥ ९८ ॥ त्वं निः शलाकॅमलयं श्रयसीश लब्ध्वा निःसङ्ख्यहाटकमलायैमिनः प्रकुर्वन् । तत्त्वप्रकाशकमलब्ध सदोपयोगमापन्निवारकम लोहित लोहितांशः ॥ ९९ ॥ नाथस्त्रिलोकमललञ्जदनञ्जनश्रीः सत्याभिवादकमललन्ध्रयशःप्रसारम् ।
२९
।
१. लडि जिह्वोन्मन्थने यङ्लुकि अलालड, २. विषाद, ३. शालिभेद, ४. अललाडत् मन्थं अकारयत्, ५. कर्मकरं, ६. अलालट् रक्ष पालने ह्यस्तन्या दिवि रूपं, ७. निर्दम्भं यथा, ८. मथिता:, ९. अररीति, १०. खलं, ११. अरराञ्चकार, १२. मायाविनं, १३. इक्षुकाण्ड, १४. प्रमत्तं, १५ अरारयति, १६. लित्पद्मकेसरं १७. रचयसि, १८. आश्चर्य, १९. मङ्गल, २०. सेवकं २१. उद्यमवता, २२. भृङ्ग, २३. भ्रमरशब्दमलङ्घिष्ट, २४. अरोगं, २५. अनिन्द्यं २६. महान्तं, २७ अहर्ष, २८. तुल्याअङ्गारिकाः किंशुककोरका यस्य तत्तुल्याङ्गारिकं करद्वयं रक्तत्वात् मुकुलभूतत्वात् एवंविधं करद्वयं कृत्वा यस्तव वच: अलेट् आस्वादितवान् श्रुतवानित्यर्थः यः किंविशिष्टः अलसः लसः श्लेषः अनाश्लेष इत्यर्थः, २९. स कं अलभ्यं प्रमोदनं अलभत - अनन्तप्रमोदं लब्धवानित्यर्थः, ३० देशं, ३१. अदरिद्रं, ३२. वैरिकं, ३३. अलक्ष्या अदृश्या घसिराहारो यस्य, ३४. अ इति संबोधने - त्वं निःशलाकं निर्व्यञ्जनं लब्ध्वा लयं ध्यानं श्रयसि, ३५. न विद्यते रैः धनं यस्य स अराः तं अरायं, ३६. अलोहितं अरक्तं, ३७. लोहितं रुधिरं यस्य, ३८. अललञ्जतू - लज-लजुण् प्रकाशने, ३९. स्तावकं नरं, ४०. निवड |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 13 14 15 16 17 18 19 20