Book Title: Kalpasutram Author(s): Bhadrabahuswami, Shantisagar Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha View full book textPage 6
________________ श्रीकल्पकौमुद्यां WImmitalimm उपक्रमः PalmmmmmHIRIm m unaloriRICIIIIIIIIMalinale HAIRAMPURIRAMPilanthiSPIRITUALIllinsanilmhdh. यद्यप्यत्र वृत्तिवृद्भिः कटुकाः प्रहारा वाचिकाः कृताः साक्षाद् दृश्यन्ते अक्षन्तव्याश्च विदुषां ते, परं नासंभवीदं स्वगुरुगुरुवरेष्वसाधारणप्रेमवतां तदवित्तथपक्षखण्डनपराणां परेषां कटुकतरवाक्यव्रततिं पश्यतां विपश्चितामिति विद्वांस एव विदाकुर्वन्ति, अस्या वृत्तेरुत्थाने एतदेव मूलमिति नाविदितमेतद्विलोककानां विचक्षणानां, मुद्रणेऽस्या वृत्त्या हेतुः-यद्यप्यनेकाः कल्पस्य वृत्तयः सन्ति प्रसिद्धा मुदितचराश्च परं महोपाध्यायैः श्रीविनयविजयैः |श्रीसुबोधिकाख्यायां कल्पवृत्तौ विस्फूर्जितं कल्पकिरणावलेरनेकशःखंडने तत्र यथायथं पक्षद्वयं विशदमतयो विदांकुयुः विमीयुश्च यथार्थपक्षखण्डनजाया विराधनायाः इत्यस्या मुद्रणं,यद्यपि न वयमेतदीयशाखासमुद्भवाः परं पक्षद्वयदर्शनार्थमेवोधमोऽस्माकमिति । वृत्तौ चात्र यथायथं सर्वेऽपि संकलिताः पदार्थाः प्राक्तनवृत्तिसमूहवत् परमतिसंक्षिप्तेषा वाचनोपयोगिनी चेति मुद्रणमस्या विहितं। स्खलनाशोधने विधाय विधिवेदिनःप्रार्थनां विरम्यते,सफलयन्तु च सजनाः श्रममेनं विधायैतस्या वाचनादिकमिति प्रार्थयन्ते आनन्दसागराः १९९३ भाद्रशुक्के जामनगरद्रङ्गात् a l IMAGE ॥ ४ ॥Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 246