Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Shantisagar
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Hanim
श्रीकल्पकौमुद्यां १क्षणे
तृतीयौषधं कल्पमहिमा
करोतीति वदनिषिद्धो राज्ञा, भसहोमतुल्येनानेनापि सृतं, तृतीयो ममौषधं वर्तमानं रोगं हन्ति, रोगाभावे तु देहे तुष्टिपुष्टिसुन्दरतादिबहुगुणान् करोतीति कथयन् राज्ञा सत्कारितो बहुमानितः, कारितं च तस्यौपधं वपुत्रस्येति, एवमयमपि कल्पः सतो दोषात्रिवारयति, असत्सु दोषेषु च चारित्रादिगुणान् वर्धयति,यतो यद्यपि साधवः सर्वकालं समितिगुप्तिषु सावधानाः प्रवर्तन्ते तथाऽपि वर्षाकाले भूमिकाया बहुजीवाकुलत्वेन साधुभिर्विशेषतो यतनया प्रवर्तितव्यं, श्रयते च त्रिखण्डराज्यभोक्ता श्रीकृष्णवासुदेवोऽ| पि जीवदयार्थ वर्षाचातुर्मासके सभायां न समागतस्ततो देवशयनैकादशीति प्रसिद्धिर्जाता ॥ | तदेवं समागते पर्युषणापर्वणि मङ्गलार्थ पञ्च दिवसान् कल्पाध्ययनं वाचयन्ति, अतस्तन्महिमा यथा-देवेषु इन्द्रः तारासु चन्द्रः | मन्त्रेषु पञ्चपरमेष्ठिनमस्कारः तीर्थेषु शत्रुञ्जयः गुणेषु विनयः हस्तिषु ऐरावणः दैत्येषु रावणः वनेषु नन्दनं काष्ठेषु चन्दनं धातुषु | स्वर्ण दातृषु कर्णः धनधरेषु धनञ्जयः बुद्धिमत्सु अभयः दुग्धेषु गोक्षीरं जलेषु गंगानीरं न्यायवत्सु रामः रूपवत्सु कामः स्त्रीषु | रम्भा वाजित्रेषु भम्भा दर्शनेषु जैनदर्शनं शस्त्रेषु सुदर्शन चक्र पर्वसु दीपाली ध्यानेषु ताली, तथा सर्वशास्त्रेषु प्रधानः कल्पः, तथा | चायं कल्पः प्रत्यक्षः कल्पवृक्ष एव, तत्र श्रीवीरचरित्रं बीजं श्रीपार्श्वचरित्रमङ्कुरः श्रीनेमिचरित्रं स्कन्धः श्रीऋषभदेवचरित्रं शाखाप्रतिशाखासमूहः स्थविराली पुष्पाणि सामाचारीपालनं सुगन्धवं, मोक्षप्राप्तिरूपं फलं । तथा वाचनात् साहाय्यदानात् सर्वाक्षरश्रवणात् विधिनाऽऽराधनात् साधुभिर्जिनपूजाप्रभावनादिपरायणैश्च श्रावकैः त्रिः सप्तवारं वा श्रुतः कल्पो मोक्षप्रदो भवतीति । श्रीवीरो | गौतमं प्रत्याह-“पयस्तिकामवष्टंभं, निद्रां पादप्रसारणम् । आलस्यं विकथां हास्यं, श्रीकल्पाकर्णने त्यजेत् ॥१॥" इत्थं कल्पश्रवण| फलं श्रुत्वा बहुकष्टकारि संयमाद्यनुष्ठानं बहुधनव्ययसाध्यं प्रासादप्रतिमाप्रतिष्ठादिकं च धर्मकार्य त्यक्त्वा सुखकारे कल्पश्रवणे एव
unmunismammandirim sammanisimans wimminiminspiniwnin
॥
८
॥
'

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 246