Book Title: Jainendra Vyakaranam
Author(s): Devnandi Maharaj, Abhaynandi  Maharaj, 
Publisher: Devnandiji Maharaj Abhaynandiji Maharaj

View full book text
Previous | Next

Page 8
________________ महात्तिसहितम् सस्थानक्रियं स्वम् ॥ २ ॥ स्थानं ताल्बादि क्रिया स्पृकृतादिका समाना स्थाने क्रिया यस्य सामर्थ्यात् स्थानमपि समानं लभ्यते । अथवा समानं स्थानक्रिय यस्य समानस्येति योगविभा. गात् सादेशः । तत्स्थानक्रियं स्वसंज्ञं भवति । प्रात्मलाभमापद्यमाना वर्णास्तिष्ठन्त्यस्मिन्निति स्थानं वर्णोत्पत्तिस्थानमित्यर्थः । तदविधम् ॥ अधौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिह्वामूलं च दन्ताश्च नासिकौष्ठौ च तालु च ॥ इति द्रव्यस्य देशान्तरमाप्तिहेतुरान्तरः परिस्पन्दःक्रिया। सा चतुर्विधा । स्पृकृता ईषत्स्पृहता विवृतता ईषमितता चेति । ध्वनावुत्पद्यमाने यया स्थानानि स्पृशति सा. स्पृता । मनास्पर्श ईषत्स्कृता । दूरेण स्पर्श विवृतता। समोपेन स्पर्श ईषद्विवृतता । कस्य पुनः किं स्थानम् । अकुहविसर्जनीयाः कण्ठ्याः । हविसर्जनीयावुरस्यावेके पाम् । जिह्वामूलोयो जियः ॥ सर्व मुखस्थानमवर्णमेके मन्यन्ते । इशयच्वेदैतस्तालव्याः । एदैतो कण्ठतालव्या. वेकेषाम् । उप्वोदादुपध्मानीया ओष्ठ्याः । ओदौता कण्ठोष्ट्यावेकेषाम् । वकारो दन्तोष्व्यः । सकस्थानमेके वाञ्छन्ति । ऋटुरषा मूर्द्धन्याः। रेफेो दन्तमूल्य एकेषाम् । लुतु एकेषाम् । लतुलसा दन्त्याः । नासिक्योऽनु स्वारः । अमङगनाः स्वस्थानाः । नासिकास्थाना एके. षाम् । तेषां स्वसज्ञाप्राप्तिर्दोषः । स्पृथिः स्पृष्टुं स्पृधानुगतं करणं कृतिरुच्चारणमेषामिति स्पृष्टकरणा वर्गाः । ईषस्पृथकरणा अन्तस्थाः। ईषविवृतकरणा ऊष्माणः । वि.

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 463