Book Title: Jainendra Vyakaranam
Author(s): Devnandi Maharaj, Abhaynandi Maharaj,
Publisher: Devnandiji Maharaj Abhaynandiji Maharaj
View full book text ________________
१२
महावृत्तिसहितम् एधते । स्पईते । उदात्तानुदात्तप्रदेशेषु उच्चनीचगुणविशिस्य ग्रहणं प्रत्येतव्यम् ॥
__व्यामिश्रः स्वरितः ॥ १४ ॥ उच्चनीचगुणव्यामिश्रोऽच स्वरितसंज्ञो भवति॥ पच यजइत्यन्तस्य स्वरितत्वात् अस्व रितेतःकाप्यफल इति दो भवति । पचे। यजे । स्वरितप्रदेशाः स्वरितेनाधिकार इत्येवमादयः ।।
आदेगेप ॥ १५ ॥ प्रत्येकवाक्यपरिसमाप्तिराश्रीयते । प्रत्येकमादैचां वर्णानामैबित्येषा संज्ञा भवति । पारिशेष्यात्संज्ञासंज्ञिसम्बन्धो ज्ञायते । तथाहि नानथकमिदमाचार्यप्रामाण्यात् । साधनानुशासनमपि न सम्भवति। प्रादैचां प्रत्याहारे उपदेशात् । ऐपशब्दस्यापि मृत्संज्ञा सिडा । नापि पूर्वापरप्रयोगनियमार्थम् । सावैम्म इत्यन्यथापि प्रयोगदर्शनात् । स्थान्यादेशार्थमपि न सम्भवति । अवयात् । रायोहलि नावोरात् मृजेरै विति च उभयदर्शनात् । लिङ्गाभावान्नागमागमिभावः। विशेषणविशेष्यभावोऽपि प्रतीतपदार्थयोर्भवति नीलोत्पलबत् । एवमन्यस्यार्थस्यासम्भवात् संज्ञासंज्ञिसम्बन्धः । लघ्वक्षरा संज्ञा । प्रादैचामैपा भावितानामतद्भवितानाञ्च सामान्येन ऐप्संज्ञा । तद्भावितानामुदाहरणम् । नाडायनः। दैवदत्तिः। श्रीपगवः । अतड्रवितानाम् । मालामयम् । रैमयम् । नौमयम् । विकाराऽर्थे नित्यं दुशरादेरिति मयट । श्रादिति तपरकरणमैजर्थम् । तादपि परस्तपर इति । तेन तवैषा महौषधिरित्यादिषु त्रिमात्रचतुर्मात्राणां निवृत्तिः। आदैगैवित्यत्र सूत्रेऽस्मिन्
Loading... Page Navigation 1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 463