Book Title: Jainendra Vyakaranam
Author(s): Devnandi Maharaj, Abhaynandi  Maharaj, 
Publisher: Devnandiji Maharaj Abhaynandiji Maharaj

View full book text
Previous | Next

Page 17
________________ - - emaledule जैनेन्द्रव्याकरणम्। सुविधिरिष्ट इति जसः स्थाने सुः। ऐप्प्रदेशा मृजेबिति एवमादयः ॥ ___ अदेडेप् ॥ १६ ॥ अदेड वर्णानां प्रत्येकमेबित्येषा संज्ञा भवति ॥ अत्राप्यतावितानां तद्भावितानामदेडामेप्संज्ञा । अतद्भावितानाम् । पचन्ति । पचे । एधन्ते । पद इति पररूपम् । तद्भावितानाम् । कर्ता । तरति । चेता । स्तोता। ऋकारस्येवैपप्रसङ्ग स्थानतोऽन्तरतमा अकाराकारी भवतः। तौ च प्रसज्यमानावेव रता। अदिति तपरकरणं दीपनि| वत्स्यथं एर्थच । तेन मालेयं खटोढा ॥त्रिमात्रचतुर्मात्राणां निवृत्तिः । एप्प्रदेशा मिदेरेवित्येवमादयः॥ इकस्तो ॥ १७ ॥ परिभाषेयम् । ऐबेपी संज्ञया विधीयमाना इक एव | स्थाने भवतः । स्थानिनियमोऽयं न विधिरिति । कुत एतत्। सक्थ्यस्थिदध्यदणामितीको निर्देशात् । एरपोलक्षणान्तरेण विधानाच्च । प्रत्यासत्ते पूर्व मेबुदाहरणे वक्ष्पति । गागयोः । करोति । नयति । भविता। सावैम्मो अकार्षीत् । अनैषीत् । अहार्षीत् । इच्छाता विशेषणविशेष्यभावः । मिदेरेबित्यत्र गृह्यमाणेन मिदादिना इग विशिष्यते। तेनानन्त्यस्य भवति । जुसि गागयोरिति च गृह्यमाणमिका विशिष्यते इतीगन्तस्य भवति । इक इति किम् । आत्मध्यक्षरव्यञ्जनानां मा भूत । यानम् । ग्लायति । उम्भिता । अजित्यनुवर्तनादैबेपोः सम्बन्धे सिद्ध तो ग्रहणं संज्ञाविधाने नियमार्थम् । द्यौः। पन्थाः। सः। यत्र स्थानी निर्दिश्यते तत्र नेदं व्याप्रियते । यथा भिणत्यच इति ॥

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 463