Book Title: Jainendra Vyakaranam
Author(s): Devnandi Maharaj, Abhaynandi  Maharaj, 
Publisher: Devnandiji Maharaj Abhaynandiji Maharaj

View full book text
Previous | Next

Page 13
________________ जैनेन्द्रव्याकरणम् | ह प्रादेशो भवति । स्त्री इति स्वरितचिन्हित निर्देशात् स्त्रियामित्येवं विहितस्य ग्रहणम् । निष्कैौशाम्बिः । निर्मधुरः । उभयगतिरिह शास्त्रे । तेन एकविभक्तित्वादप्रधानत्वाच्च शास्त्रीय लौकिकश्व न्यत्त्वं गृह्यते | त्यग्रहणे यस्मात्स तदादेरितीयं परिभाषा स्त्रीत्यग्रहणात् नेष्यते । तेन प्रतितिलपीडनिः । अतिराजकुमारिः । चित्रगुः स्वेतगुः वातस्वादप्रधानत्वाच्च न्यत्वम् । स्त्री इति स्वरितचिन्हितग्रहण किम् । अतिलक्ष्मीः । श्रतिश्रीः । नीच इति किम् । साधु विद्या । सुगाः । इह राजकुमारीपुत्रः सुगोकुलमिति यदपेक्षं न्यत्वं तत्प्रति तदन्तत्वं नास्तीति न प्रादेशः । मृद इत्यधिकारः किमर्थः । कुमारीपुत्रः गोकुलं वेोक्तं न्यगिति प्रादेश: प्रसज्येत ॥ ईयसा वसे प्रतिषेधो वक्तव्यः ॥ * ॥ बयः श्रेयस्य यस्य बहुश्रेयसी पुरुषः । विद्यमानश्रेयसी । सान्तो विधिरनित्य इति ऋन्मेोरिति कयपि न भवति ॥ हृदुप्युप् ॥ ६ ॥ स्त्रीग्रहणं नीच इति चानुवर्तते । हृदुपि सति स्त्रीत्यस्य नीच उब्भवति ॥ आमलकम् । कुवलम् । वदरम् | आमलक्याः अवयवः फलं नित्यं दुशरादेरिति मयट् । इतराभ्यां प्राग् द्रोरण् । तयोरुष्फल इत्युप् । स्त्रीत्यस्य पूर्वेण प्रादेशे प्राप्ते उबनेन क्रियते । तस्य परेऽचः पूर्वविधाविति स्थानिवद्भाव, द्यस्य ड्यां चेत्यकारस्य खं प्राप्तमीविधिं प्रति स्थानिवद्भावप्रतिषेधान्न भवति । एवं पञ्चेन्द्रः । पञ्चशष्कुलः । पञ्चेन्द्राण्यो देवता अस्य हृदर्थइति षसः संख्यादीरश्चेति रसंज्ञः प्राग्द्रोरण तस्य रस्योवनपत्य इत्युप् । स्त्रीत्यस्यापि संन्नियेोगशिष्टानामन्यतरापाये उभयोरप्यभाव इत्यानको त्रिवृत्तिः । पञ्चभिः

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 463