Book Title: Jainendra Vyakaranam
Author(s): Devnandi Maharaj, Abhaynandi  Maharaj, 
Publisher: Devnandiji Maharaj Abhaynandiji Maharaj

View full book text
Previous | Next

Page 5
________________ ओं नमः परमात्मने Bill No lalirediend जैनेन्द्रव्याकरणम् । देवनन्दिमुनिकृतम्। अभयनन्दिमुनिकतमहावृत्तिसहितम् । देवदेवं जिनं नत्वा सर्वसत्त्वाभयप्रदम् । शब्दशास्त्रस्य सूत्राणां महावृत्तिर्विरच्यते ॥ १॥ यच्छन्दलक्षणमसुव्रजपारमन्यै रव्यक्तमुक्तमभिधानविधौ दरिद्रैः। तत्सर्वलोकहृदयप्रियचारुशक्यै व्यक्तीकरोत्यभयनन्दिमुनिः समस्तम् ॥ २॥ शिराचारपरिपालनार्थमादाविपृदेवतानमस्कारलक्षणं मङ्गलमिदमाहाचार्यः॥ लक्ष्मीरात्यन्तिको यस्य निरवद्यावभासते। देवनन्दितपूजेशे नमस्तस्मै स्वयम्भुवे ॥ १॥ लक्ष्मीः श्री सैव विशिष्यते ऽन्तमतिक्रान्तः कालोऽत्यन्तः तत्र भवा प्रात्यन्तिकी अविनवरी आत्मस्वभावाधीना केवलज्ञानादिविभूतिरित्यर्थः । अवद्यात् गयानिष्क्रान्तानिरवद्या निर्दोषा अवभासते शोभते यस्य भगवतः यस्येति सर्वनामपदस्य सामान्यवाचित्वेऽपि अन्य -

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 463