Book Title: Jaina Puja
Author(s): Champat Rai Jain
Publisher: Vira Office Bijnor

Previous | Next

Page 49
________________ नित्याप्रकम्पाद्भुतकेवलौघाः स्फुरन्मनः पय॑यशुद्धवोधा:। दिव्यावधिज्ञानबलप्रबोधाः स्वस्ति क्रियासुः परमर्षयो नः॥१॥ (पुष्पांजलि क्षेपण) १* कोष्ठस्थधान्योपममेकबोज, संमिनसंश्रोत्रपदानुसारि.. चतुर्विधं बुद्धिबलं दधानाः स्वस्ति क्रियासुः परमर्षयो नः ॥२॥ संस्पर्शनं संश्रवणं च दूरादास्वादनप्राणविलोकनानि । । । । दिव्यान्मतिज्ञानबलाद्वहन्तः स्वस्ति क्रियासुः परमर्षयो नः ॥ ३॥ प्रज्ञाप्रधानाः श्रवणाः समृद्धाः प्रत्येकबुद्धा दशसर्वपूर्वैः। :प्रवादिनोऽष्टाङ्गनिमित्तविज्ञाः स्वस्ति क्रियासुः परमर्षयो नः ॥४॥ जङ्घावलिश्रेणिफलाम्बुतन्तुप्रसूनबीजांकुरचारणाहाः। नभोऽङ्गणस्वैरविहारिणश्च स्वस्ति क्रियासुः परमर्षयो नः ॥५॥ अणिम्नि दक्षाः कुशला महिम्नि लघिम्नि शक्ताः कृतिनो गरिणि । मनोवपुर्वाग्वलिनश्च नित्यं :स्वस्ति क्रियासुः परमर्षयो नः ॥६॥ सकामरूपित्ववशित्वमैश्यं प्रकाम्यमन्तर्द्धिमथाप्तिमाताः । . : तथऽप्रतीघातगुणप्रधानाः स्वस्ति क्रियासुः परमर्षयो नः ॥७॥ दीप्त च तप्तच तथा महोनं घोरं तपो घोरपराक्रमस्था। : ब्रह्मापरं घोरगुणाश्चरन्तः स्वस्ति. क्रियासुः. परमर्षयो न:. ॥ || श्रामपंसी षधयस्तथाशीविषविषा दृष्टिविषंविषाश्च ।... सखिल्लविड्जल्लमलौषधीशाः स्वस्ति क्रियासुः परमर्षयो.नः ॥६॥ क्षीरं सवन्तोऽत्र घृतं सवन्तो मधु स्रवन्तोऽप्यमृत:स्रवन्तः । अक्षीणसंवासमहनसाश्च स्वस्ति . क्रयासुः परमर्षयो नः ॥ १० ॥ - इति स्वस्ति मालविधानं ।.....: "सार्वःसर्वशनाथः सकलतनुभृतां पापसन्तापहा . . . . .. प्रत्येक श्लोक के अमीर में पुष्पांजलि क्षेपणा करना चाहिये।

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57