Book Title: Jaina Puja
Author(s): Champat Rai Jain
Publisher: Vira Office Bijnor

Previous | Next

Page 51
________________ : माय जलं निर्वपामीति स्वाहा। . . . . . . , , • . ॐ ह्री : सम्यग्दर्शनशानचारित्रादिगुणविराजमानाचार्योपाध्यायसर्वसाधुम्यो जन्ममृत्युविनाशनाय जलं निर्वपामीति स्वाहा । . . . . . ताम्यत्रिलोकोदरमध्यवर्ति समस्तसत्वाऽहितहारिवाश्यान् । श्रीचन्दनैर्गन्धविलुन्धभृङ्ग जिनेन्द्रसिद्धान्तयतीन् यजेऽहम् ॥२॥ ॐ ही संसारतापविनाशनाय चन्दनं समर्पयामीति स्वाहा । अपारसंसारमहासमुद्रप्रोत्तारणे प्राज्यतरीन सुभवत्या। दीर्घाततांगैर्धवलादतौधैर्जिनेन्द्रसिद्धान्तयतीन्यजेऽहम् ॥ ३॥ ॐ ह्रीं अक्षयपदंप्राप्तये अक्षतान् निर्वपामोति स्वाहा। विनीतभव्याजविवोधसूर्यान्चर्यान सुचर्याकथनकधुव्न् । कुन्दारविन्दप्रमुखैः प्रसूनैर्जिनेन्द्रसिद्धान्तयतीन् यजेऽहम् ॥४॥ ॐ ह्रो कामवाणविध्वंसनाय पुष्पं निर्वामीति स्वाहा । । कुदर्पकन्दर्पविसर्पसपत्प्रसहानिर्णाशनवैनतेयान् । प्राज्याज्यसारैश्चरुभी रसाढ्य जिनेन्द्रसिद्धान्तयतीन्यजेऽहम् ॥ ५ ॥ ॐ ह्रीं क्षुधारोगविनाशनाय नैवेद्यं निर्वपामीति स्वाहा। ध्वस्तोद्यमान्धीकृतविश्वमोहान्धकारप्रतिघातिदीपान् । दीपैः कनत्काञ्चनभाजनस्थैर्जिनेन्द्रसिद्धान्तयतीन् यजेऽहम् ॥ ६॥ ॐ ही मोहान्धकारविनाशनाय दीपं निर्वपामीति स्वाहा। दुष्टाष्टकमन्धनपुष्टजालसंधूपनेमासुरधुमकेतूनं। . . धूपैर्विधूतान्यसुगन्धगन्धैर्जिनेन्द्रसिद्धान्तयतीन यजेऽहम् ॥७॥ ॐ ह्री अष्टकर्मदहनाय धूपं निर्वामीति स्वाहा। : तुभ्याद्विलुभ्यन्मनसामगम्यान कुवादिवादा रस्खलितप्रभावान् । फलैरलं मोक्षफलामिसारैर्जिनेन्द्रसिद्धान्तयतीन् यजेऽहम् ॥८॥ ॐ हो मोक्षफलप्राप्तये फलं निर्वपार्माति स्वाहा। सद्वारिगन्धाक्षतपुष्पजातैनैवेद्यदीपामलधूपधूम्रः ।। फलैर्विचित्र धनपुण्ययोग्यान जिनेन्द्रसिद्धान्तयतीन् यजेऽहम् ॥६॥ ॐ ही अनर्मापदमाप्तये अयं निर्वपाभीति स्वाहा। . :

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57