Book Title: Jaina Puja
Author(s): Champat Rai Jain
Publisher: Vira Office Bijnor

Previous | Next

Page 50
________________ त्रैलोक्याक्रान्तकीर्तिः क्षतमदनरिपुर्घातिकर्मप्रणाशः " श्रीमांनिर्वाणसम्पद्वरयुवतिकरालीढकण्टः सुकंठः देवेन्द्रर्वन्धपादो जयति जिनपतिः प्राप्तकल्याणपूजाः॥ १॥ . जय जय जय श्रीसत्कान्तिप्रभो जगतां पते जय जय भवानेव स्वामी भवाम्भसि मजताम् । .... .' जय जय महामोहध्वान्तप्रभातकृतेऽर्चनं जय जय जिनेश त्वं नाथ प्रसीद करोम्यहम् . ॥ २॥ ॐ ह्रीं भगवजिनेन्द्र ! अत्र अवतर अवतर । संवौषट् । भत्र तिष्ठ तिष्ठ । 36 3: । अत्र मम सन्निहितो भव भव बषट् । देवि श्री श्रुतदेवते भगवति त्वत्पादपंकेरुह द्वन्द्वे यामि शिलीमुखत्वमपरं भक्त्या मया प्रार्थ्यते ॥ . मातश्चेतसि तिष्ठ मे जिनमुखोद्भू ते सदा त्राहि मां इग्दानेन मयि प्रसीद भवतींसम्पूजयामोऽधुना ॥३॥ ॐ ह्रीं जिनमुखोद्भूतद्वादशाङ्गश्रुतज्ञान ! भन्न अवतर अवतर । संवौषट् । ॐ हों जिनमुखोद्भूतद्वादशानश्रुतज्ञान ! अत्र तिष्ठ तिष्ठ । 3. । ॐ ह्रीं जिनमुखोद्भूतद्वादशाङ्गश्रुतज्ञान ! अत्रममसनिहितोभवभव । वषट् । संपूजयामि पूज्यस्य पादपद्मयुगं गुरोः । तपः प्राप्तप्रतिष्ठस्य गरिष्ठस्य महात्मनः ॥ ४॥ ॐ ह्रीं आचार्योपाध्यायसर्वसाधुसमूह ! भन्न अवतर अवतर । संौपट . ॐ ही भाचार्योपाध्यायसर्वसाधुसमूह ! अत्र तिष्ठ तिष्ठ । । ॐ ही आवार्योपाध्य'यसर्वसाधु नमूह ! अन ममसन्निहितोमव भव । वषट् । देवेन्द्र नागेन्द्रनरेन्द्रवन्धान शुम्भत्पदान शोभितसारवर्णान् । दुग्धान्धिसंस्पर्धिगुणैर्जलौधैर्जिनेन्द्रसिद्धान्तयतीन्यजेऽहम् ॥१॥ ॐ ह्रीं परब्रह्मणेऽनन्तानन्तज्ञानशक्तये अष्टादशदोषरहिताय पट्चत्वारिंशद्गुणसंहिताय महत्परमेष्ठिने जन्ममृत्युबिनाशनाय जलं निर्वपामीतिस्वाहा । ॐ ह्रीं जिनमुखोद्भूतस्याद्वादनयगतिद्वादशांगभुतज्ञानाय जन्ममृत्युविनाप , 2 .

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57