Book Title: Jaina Puja
Author(s): Champat Rai Jain
Publisher: Vira Office Bijnor

Previous | Next

Page 48
________________ उदक चन्दन तन्दुल पुष्पकैश्चरुसुदीप सुधूप फलायकैः । धवल मङ्गलु गानखाकुले जिनगृहे जिननाथ महं यजे ॥७॥ ॐ श्रीभगवजिनसहस्रनामेभ्योऽयं निर्वपामीति स्वाहा।। श्रीमजिनेन्द्रमभित्रन्य जगत्त्रयेशंस्याद्वाद नायकमनन्त चतुष्टयाहम् । . श्रीमूलसंघ सुदृशां सुकृतैकहेतुजैनेन्द्र यज्ञविधिरेषु मयाऽभिधायि ॥८॥ खस्ति त्रिलोक गुरुवे जिनपुङ्गवाय, खस्तिस्वभाव महिमोदय सुस्थिताय । खस्ति प्रकाश सहजोर्जितदृङ्मयाय स्वस्ति प्रसन्न ललिताद्भुत वैभवाय ॥६॥ स्वस्त्युच्छल द्विमल बोधसुधाल्पराय, स्वस्ति स्वभाव परमाव विभासकाय । स्वस्ति त्रिलोक विततेक चिदुद्गमाय, खस्ति त्रिकाल सक- . लायत विस्तूंताय ॥१०॥ द्रव्यस्य शुद्धि मधिगम्य यथानुरूपं भावस्यशुद्धि मधिका मधि गन्तु कामः । आलम्बन्गनि विविधान्यवलम्ब्य वल्गन् भूतार्थयज्ञ पुरुषस्य करोमि यज्ञम् ॥११॥ अर्हत्पुराण पुरुषोत्तम पावनानि वस्तूनि नूनमखिलान्ययमेक एव । अस्मिन् ज्वलद्विमल केवल वोध वन्ही पुण्यं समग्र महमेक मना जुहोमि ॥१२॥ (पुष्पांजलिं क्षति) श्रीवृषभो नःस्वस्ति, स्वस्ति श्री अजितः । श्री.संभवः खस्ति, स्वस्ति श्री अभिनन्दनः, श्रीसुमतिः स्वस्ति, स्वस्ति श्रीपद्मप्रभः । श्री सुपार्श्वः स्वस्ति, स्वस्ति श्रीचन्द्रप्रभः । श्री पुष्पदन्तः स्वस्ति, स्वस्ति श्री शीतलः । श्री श्रेयास्वस्ति, स्वस्ति श्री वासुपूज्यः । श्री विमल' खस्ति, स्वस्ति श्री अनन्तः। श्रीधर्मः स्वस्ति, स्वस्ति श्रीशान्तिः। श्री कुन्थुः खस्ति, स्वस्ति श्री अरनाथः । श्रीमल्लिः स्वस्थि, स्वस्थि श्रीमुनिसुव्रतः । श्रीनमि' खस्ति, स्वस्ति श्रीनेमिनाथः । श्रीपार्श्वः स्वस्ति, स्वस्ति श्रीवर्द्धमानः । • (पुष्पांजलि) 36 ।

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57