Book Title: Jaina Puja
Author(s): Champat Rai Jain
Publisher: Vira Office Bijnor

Previous | Next

Page 47
________________ APPENDIX:: - · The Sanskrit Teol. . • ॐ जय जय जय ! नमोऽस्तु नमोऽस्तु नमोऽस्तु. . . . णमो अरिहंताणं, णमो सिद्धाणं, णमो आयरियाणं - णमो उवज्झायाणं, णमो लोए सबसाहूणं ॥ . ॐ अनादि मूलमंत्रेभ्यो नमः । (पुष्पाञ्जलिं पेति।) चत्तारि मंगलं-अरिहंत मंगलं, सिद्ध मंगलं, साहू मंगलं, केवलि परणत्तो धम्मो मंगलं । चत्तारि लोगुत्तमा अरिहंत लोगुत्तमा, सिद्ध लोगुत्तमा, साहू लोगुत्तमा, केवलिपएणत्तो धम्मो लागुत्तमा। चत्तारि सरणंपवजामि-अरिहंत सरणं पवजामि, सिद्ध सरणं पध्वजामि, साहु सरणं पवजामि, केवलिपरणत्तो धम्मो सरणं पव्वजामि। 'ॐ नमोऽहते स्वाहा । (पुष्पाञ्जलिं पेति ।) अपवित्रः पवित्रो वा सुस्थितो दुःस्थितोऽपिवा।...... ध्यायेत्पञ्चनमस्कारं सर्वपापैः प्रमुच्यते ॥१॥ . . अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपिवा। यःस्मरेत्परमात्मानं स वाह्याभ्यन्तरेशुचिः ॥२॥ अपराजितमंत्रोऽयं सर्वविघ्नविनाशनः । मङ्गलेषु च सर्वेषु प्रथम मगलं मतः ॥३॥ एसो पंचणमोयारो सचपावप्पणासण। . मंगला णं च सव्वेसिं, पढम होइ मंगलं neu. . अहमित्यतरं ब्रह्म वाचकं परमेष्ठिनः। - - सिद्धचक्रस्य सद्वीजं सर्वतः प्रणमाम्यहम् ॥५॥ कर्माएक विनिर्मुक्तं मोक्षलक्ष्मी निकेतनम् । सम्यक्त्वादि गुणोपेतं सिद्धचक्रं नमाम्यहम्॥६॥ पुष्पाञ्जलिं पेति ॥

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57