Book Title: Jain_Satyaprakash 1955 01
Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad
Publisher: Jaindharm Satyaprakash Samiti Ahmedabad

View full book text
Previous | Next

Page 15
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ : ४] पय ४०य...श्री. यात्रिपद्धत १३ और अप्रकाशितको प्रकाशमें लाया जाय तो मेरा यत्न सार्थक हो सकेगा। ' रघुवंशवृत्तिप्रशस्ति' भेजनेके लिये आर. के. गोडेका मैं आभारी हूँ। अब हम श्री. चारित्रवर्द्धनने स्वगुरुपरम्परा और जिन श्रावकोंकी अभ्यर्थनासे टीकाएं रची गयी, उनकी प्रशस्ति परिशिष्ट के रूपमें यहाँ दे देते हैं। गुरुपरम्पराप्रशस्तिःवंशे श्रीजिनवल्लभस्य सुगुरोः सिद्धान्तशास्त्रार्थविद् , दपिष्ठप्रतिवादिकुंजरघटाकण्ठीरवः सूरिराट् । नानानव्यसुभव्यकाव्यरचनाकाव्यो विभाव्याऽमल - प्रज्ञो विज्ञनतो जिनेश्वर इति प्रौढप्रतापोऽभवत् ॥ १ ॥ शिष्यस्तदीयोऽजनि जन्तुजातहितार्थसम्पादानकल्पवृक्षः। विपक्षवादिद्विपपंचवक्त्रः सूरीश्वरः श्रीजिनसिंहसूरिः ॥ २ ॥ तत्पट्टपूर्वाद्रिसहस्ररश्मिजिना प्रभः सूरिपुरन्दरोऽभूत् । वाग्देवताया रसनां यदीयामास्थानपढें जगदुर्बुधेन्द्राः ॥ ३ ॥ तदनु जिनदेवसूरिः स्वशेमुषीतर्जितत्रिदशसूरिः । निरुपमसमरसभूरिः सूरिवरः समजनिष्ट जयी ॥ ४ ॥ तदनु जिनमेरुसूरिर्दूरीकृतपावको निरातकः । समजनि रजनीवल्लभवदनोरगे तयः ॥ ५ ॥ गुणगणमणिसिन्धुभव्यलोकैकबन्धुर्विधुरिव कुमतौघः प्रीणिताशेषसंघः । जिनमतकृतरक्षस्तर्जितारातिपक्षोऽजनि जिनहितसूरित्यक्तनिश्शोषसूरिः॥ ६ ॥ जिनसर्वसूरिरभवत् तत्पट्टे घटितप्रबलमोहः।। सज्जनपंकजराजीविकाशभास्वान् महौजस्कः ॥७॥ तस्य जिनचन्द्रसूरिः शिष्यो दक्षः कलावतां पक्षः । कक्षीकृताखिलजनोपकारसारः सदाचारः ॥ ८॥ सूरिजिनसमुद्राख्यस्तस्य जज्ञे महामतिः । अन्तिषत्सुकृती साधुवृन्दाम्भोजनभोमणिः ।। ९ ॥ जिनतिलकसूरिरस्माद् विजयी जीयादशेषगुणकलितः । श्रीवीरनाथशासनसरसीरुहभास्करः श्रीमान् ॥ १० ॥ तत्पट्टपूर्वाचलमौलिचन्द्रः विपक्षवादि द्विपपञ्चवक्त्रः। जीयात् सदाऽसौ जिनराजसूरिः सत्पक्षयुक्तो जिनधर्मरक्षः ॥११॥ १. अन्य सब प्रशस्तियांमें १३ श्लोक है, केवल रघुवंशवृत्तिमें यह अधिक है। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28