Book Title: Jain Dharm Prakash 1912 Pustak 028 Ank 07 Author(s): Jain Dharm Prasarak Sabha Publisher: Jain Dharm Prasarak Sabha View full book textPage 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्री जैन धर्म प्रकाश. , , तत्र च गृहस्थैः सद्भिः परिहर्तव्यो कल्याण मित्रयोगः, सेवितव्यानि कल्या मित्राणि, न अनी यो चित स्थितिः, अपेक्षितव्यो लोकमार्गः, माननीया गुरुसंहतिः, नवितव्यमेतत्तंत्रः प्रवर्तितव्यं दानादौ कर्तव्योदारपूजा जगवतां, निरूपणीयः साधुविशेषः, श्रोतव्यं विधिना धर्मशास्त्रं, जावनीयं महाले, अनुष्ठेयस्तदर्थो विधानेन, अवलम्वनीयं धैर्य, पर्यालोचनयायतिः, अवलोकनीयो मृत्युः जवितव्यं परलोकप्रधानः सेवितव्यो गुरुजनः, कर्तव्यं योगपट्टदर्शनं, स्थापनीयं तद्रूपादि मानसे, निरूपयितव्या धारणा, परिहर्तव्यो विकेपमार्गः, प्रयतितव्यं योगशुद्ध, कारयितव्यं जगदभुवन विम्बादिकं, लेखनीयं भुवनेशवचनं, कर्तव्यो मङ्गलजपः, प्रतिपत्तव्यं चतुःशरणं, गर्हितव्यानि दुष्कृतानि, अनुमोदयितव्यं कुशलं, पूजनीया मंत्रदेवताः, श्रोतव्यानि सचेष्टितानि नावनीयमौदार्य, वर्त्तितव्यमुत्तमज्ञातेन, ततो भविष्यति भवर्ता साधुधर्मानुष्ठानाजता ॥ उपमितिज़वमपञ्च कथा. પુસ્તક ૨૮ મું, व्याधिन सं. १९९८. शाडे १८३४. ܕ Acharya Shri Kailassagarsuri Gyanmandir अँ. नमस्तच्वज्ञाय. श्री पद्मानंद कवि विरचित वैराग्य शतक. समश्लोकी. ( से भाव मल शाह. ) ( अनुसंधान पृष्ठ १६३ थी ) જ્યાંસઁધી રસત્યાગસારૂ ન જિતુ આહારનુ લૈલ્ય શુ', સિદ્ધાંતા મહાષધી તણુ' હદે એ ચૂપ રે! ના જવું; પીધુ' જ્ઞાન લઘુ ન પાણી વિધિથી ત્યાંસઁધી કામાર્તિ તે, શાંતિ તાત્ત્વિક પામશે નહિ હવે સર્ચ ખીજા ઔષધે. For Private And Personal Use Only २५६७ भा.Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 36