Book Title: Jain Dharm Prakash 1911 Pustak 027 Ank 11 Author(s): Jain Dharm Prasarak Sabha Publisher: Jain Dharm Prasarak Sabha View full book textPage 1
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir DOMEDIA जैनधर्म प्रकाश तत्र च गृहस्थैः सन्तिः परिहर्तव्योऽकल्याण मित्रयोगः, सेवितव्यादि कव्याणमित्राणि, न बवनीयोचितस्यिनिः , अपेक्षितव्यो लोकमार्गः, मान नीया गुरुसंहतिः , नवितव्यमेततं , प्रवर्तितव्यं दानादौ, कर्तव्योदारपूर्ण जगवता, निरूपाणीयः साधुविशेषः , श्रोतव्यं विधिना धर्मशास्त्रं, जावनीयं म हायत्नेन, अनुष्ठेयस्तों विधानेन, ग्राम्यनीयं धर्म, पर्यानोचनयायतिः अवलोकनीयो मृत्युः , जवितव्यं परलोकपधानैः , सेवितव्यो गुरुजनः , कर्त व्यं योगपट्टदर्शनं, स्थापनीयं तपादि मानसे, निरूपयितव्या धारणा, परह तव्यो विकेपमार्गः , प्रयतितव्यं योगशुग्धी, कारयितव्यं जगवदनुवन विम्बादिक लेखनीयं नुवनेशवचनं, कर्तव्यो महाजपः , प्रतिपत्तव्यं चतुःशरणं, गर्हि तव्यानि पुष्कृतानि, अनुमोदयितव्यं कुशलं, पूजनीया मंत्रदेवताः , श्रोतव्या नि सचेष्टितानि, जावनीगमौदार्य, वर्तितव्यमुत्तमझानेन, नतो नविष्यति लवत साधुधर्मानुष्ठानभाजनता ॥ नपमितिनवप्रपश्चा कथा. पुस्त। २७ भू. माद. २५1८१८. शा १८33..... मा . - - - - ગુજે ૨ ભાષાંતરિત, कल्याणमंदीर स्तोत्र. અનુવાદક–મિ, માવજી દામજી મહેતા. મુંબઈ. ( PIJA || 22 २.२. ) पतति वृत्त... છે ચોગ્ય નાથ ! હાદધિ સંભવા જે, વાણી તમારી પણ પીયૂષ પ્રાય છાજે , પીયૂષ પાન કરીને ઝટ સાધતાં જે, मानत! सुराने ! समांत: હે નાથ ! દૂર ઉછળે વળી તરે છે, તે જ - -- - - - -- -- --- - -. -.-... ** मराभर शा. For Private And Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 ... 32