Book Title: Jain Dharm Prakash 1909 Pustak 025 Ank 01
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री जैनधर्मप्रकाश. जो जव्याः प्रविशतान्तरङ्गगज्ये प्रथमेव प्रष्टव्या गुम्वः । सम्यगनुष्ठ यस्तउपदेशः । विद्यया हिनाग्निनेवाग्रनपचयः । कर्तव्यं धर्मशास्त्रपारगमनं । विमझानीयतात्पर्य ग त दावार्थः । जनयितव्यम्नेन चनमोऽवटम्नः । अनुशीलनीया धर्मशास्त्र यथोक्ताः क्रियाः । पर्युपासनीयःः सन्तः । परिवजनीयाः सततमसन्तः । रवाणीयाः स्वरूपोपमया सर्वजन्तवः । नापितव्यं सत्यं सर्वभूनहितमपरुपमननिकाने परीक्ष्य वचनं । न ग्राह्यमणीयोऽपि परधनमदत्तं । विधयं सर्वासामस्मरणमसंकल्पनमत्रायनमनिरीक्षणमनजिनापणं च स्त्रीणां । कर्तव्या बहिरङ्गान्तरङ्गसङ्गन्यागः विधातव्योऽनवानं पश्चचियः म्वाध्यायः । पमिनिस्वप्रपंच. पुर, २५ भु यरस. १५. शा. ८. सी . नमस्तन्वाय. नवीन वर्ष उद्गार. ही ( 1) सांबरे २ ॥३। पियरी- ग. મહાશય પાઠકધારી, વિવેકે વાં વિચારી, વિચારી રે, મહાશય એ ટેક. — श्री जन धर्म प्र ' भा३', नाम छ म ; પરમ ધર્મના મર્મ દાખું. કમ પ્રપંચ વિસ્તારી. प्राशु होस હાશય ૧ જીવાદિક નવ તત્વ પ્રકાશું, નય નિ વિચાર व्यादि सूक्ष्म २५३५नी, वात ti, જિનાગમને અનુસરી. મહાકાય રે શ્રત સાયરથી ઉરી સે ને, રત્નત્રયી દઉ ભારી: ભવિજન હૃદયમાં સ્થા, જતન કરે નિશદાડી. ખુવે રંક કાગ ઉડાડી. મહાય 3 For Private And Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 34