Book Title: Isibhasiyaim ka Prakrit Sanskrit Shabdakosha
Author(s): Mahapragna Acharya
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 126
________________ अशेष-शब्द-कोश संखयं संक्षयम् 24.47.23 गा. 7, 51.11 गा.32; 28.61.30 गा.16; 41.91.16 गा. 6 संखविज्जा संक्षपयेत् 9.19.4 गा. 13 संखाए सङ्ख्याय 4.11.4 गा.22; 11.23.20 - संग - - सङ्ग- ( देखो, सव्वसंगातीते) संगतगतहसितभणितसुंदर थणजहणपडिरूवाओ सङ्गतगतहसितभणित सुन्दर स्तनजघन - प्रतिरुपा: 25.55.4 संगतविणयोवगारसालिणीओ सङ्गतविनयो पचार शालिन्य: 25.55.3 -संगत्ता - सङ्गत्य (देखो, असंगत्ता) संगमं सङ्गमम् 33.71.29 गा. 7 -संगहिते सङ्गृहीतः (देखो, दाणमाण... संगहिते) संगहो सङ्ग्रहः 26.57.23 गा. 12 - संगो -सङ्गः (देखो, वीसंगो) संचयं सञ्चयम् 28.63.10 गा.22 संचरति सञ्चरति 29.65.5 गा.15 - संचितो -संञ्चित: (देखो, दुक्खसंचितो) संछिण्णसोते सञ्छिन्नस्त्रोत: 27.59.17 गा. 7 संछोभो संक्षोभः 9.19.1 गा. 12 संजए सञ्जय: 39.89.16 गा.1 संजए संयते 29.65.6 गा. 15 संजएणं सञ्जयेन 39.89.14 संजओ सञ्जय: 33.73.17 गा.16 -संजता - संयताः (देखो, अस्संजता) -संजम - - संयम - (देखो, तवसंजमपयुत्ते) संजमजोगे संयमयोगे 35.79.20 गा. 18 Jain Education International १२१ संजमट्ठाए संयमार्थाय 45.101.14 गा.49 संजमिय संयम्य 23.45.17 संजमे संयमे 8.15.13; 28.63.11 गा.22; 36.81.20 .8; 45.101.21 .53 -संजमे - संयमे (देखो, तवसंजमे) संजमेणं संयमेन 23.45.16 संजमो संयम: 26.57.14 गा.8; 32.71.6 गा.2; 45.101.14 गा.49 संजलामि सञ्ज्वलामि 4.11.4 गा.22 संजलेज्जा सञ्ज्चलेत् 12.25.23 गा.1; 41.93.11.16 -संजुतो - संयुतः (देखो, सत्तसंजुतो) -संजुतो -संयुतः (देखो, सम्मत्तसंजुतो) -संजुत्ते - संयुक्ते (देखो, समत्तनाणसंजुत्ते) - संजुत्तेणं - संयुक्तेन (देखो, सच्चसंजुत्तेणं) -संजुया - संयुता (देखो, विपाकेयरसंजुया) संजोए संयोजयति 11. 25.8 गा. 3 संजोगणिप्फण्णं संयोगनिष्पन्नम् 11.25.9 गा. 3 संजोगाणं संयोगानाम् 21.41.24 गा.9, 26 गा. 10 - संझं - सन्ध्याम् (देखो, उभयोसंझं) - संठाण - - संस्थान - (देखो, णाणासंठाणसंबद्ध) संणिचते संनिचयन्ते 41.91.7 गा. 1 -संणिभं - संनिभम् (देखो, जलबुब्बुयसंणिभं) संणिवारेडं संनिवारेतुम् 24.49.4 गा. 12 संतई सन्ततिम् 24.51.23 गा.38 - संतई - सन्ततिम् (देखो, भवसंतई) - संतई - सन्तति: (देखो, संसारसंतई) संतई - सन्तति (देखो, संसारसंतईमूलं) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146